संस्कृतिः वार्ता
“सड़कानां भविष्यति आधुनिकस्वच्छता – धामिना वैक्यूमाधारितं स्विपिंग्-यानं प्रेषितम्”
उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महोदयेन देहरादूननगरे स्थिते मुख्यमन्त्रिणः शिविरकार्यालयात् नगरनिगमस्य नूतनं वैक्यूमाधारितं सड़क-स्वीपिंग्-यानं ध्वजं प्रदर्श्य प्रेषितम्। एषा योजना नगरे स्वच्छ–आधुनिक–निर्मल–वायुमण्डलस्य दिशि महत्त्वपूर्णं चरणं मन्यते। मुख्यमन्त्रिणा उक्तम्....
योगिना छात्रेभ्यः नवतिः कोटि रुप्यकाणि प्रेषितानि, उक्तवान् – “प्रवेशमात्रेण खातं प्रति छात्रवृत्तिः आगमिष्यति”
उत्तरप्रदेशराजधानी लखनऊनगरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते समारोह इत्यस्मिन् योगी आदित्यनाथः मुख्यमन्त्री त्रयः लक्षाः षट्नवतिः षट्सहस्राणि (3,96,602) छात्राणां खातेषु अष्टनवतिः कोट्यधिकं (89.96) कोटिर्मूल्यं प्रत्यक्षं स्थानान्तरितवान्। मुख्यमन्त्री अवदत्— “शीघ्रमेव....
इत्यनेन ग्रेटर नोएडातः ‘आत्मनिर्भर भारतस्य’ उद्घाटनं, सन्देशः प्रदत्तः
ग्रेटर नोएडा, २५ सितम्बर २०२५ गुरुवासरे ग्रेटर नोएडानगरस्य इण्डिया एक्स्पो सेण्टर एण्ड् मार्ट् इत्यत्र उत्तरप्रदेशस्य अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन कृतम्। इस अवसर पर मुख्यमंत्री....
प्रेरकः व्यक्तित्वः डॉ. श्यामा प्रसाद मुखर्जी
डॉ. श्यामा प्रसाद मुखर्जी जम्मू-कश्मीरं भारतस्य पूर्णं अभिन्नं च अङ्गं कर्तुम् इच्छति स्म। संसदेत स्वस्य भाषणे सः अनुच्छेद-370 इत्यस्य निर्मूलनस्य अपि दृढतया समर्थनं कृतवान्। 1952....
संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्
संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्, अतः तस्य अवधानं स्वाभाविकम् अस्ति। संस्कृतस्य अवहेलनं अस्मान् तस्य परम्परातः पृथक् करोति। शाब्दिकरूपेण ‘संस्कृत’ इत्यस्य अर्थः सज्जीकृतः, शुद्धः, परिष्कृतः, श्रेष्ठः इत्यादीनि....
रामराज्यं कथं भवति ?
रामराज्यस्य विधिः अथवा धार्मिक-मर्यादायाः परिकल्पना न केवलं राज्ञः शासकस्य वा कर्तव्यस्य विचारः अपितु समग्र-राज्यव्यवस्थायाः निर्माणम् अस्ति यस्मिन् सामाजिकजीवनस्य प्रत्येकं कोणं धर्मस्य चतुर्णां चरणेषु-सत्यस्य, विचारस्य, दयायाः,....
अतः भगवतः श्रीरामः ‘मर्यादा पुरुषोत्तम्’ इति नाम्ना प्रसिद्धः
श्रीरामः मर्यादा पुरुषोत्तम् इति नाम्ना अपि प्रसिद्धः अस्ति। पुराणेषु लिखितम् अस्ति यत्, सन्तानां उपरि वर्धमानानां राक्षसी-अत्याचाराणां निवारणार्थं, श्रीराम्-रूपेण भगवतः विष्णुः एव पृथिव्यां अवतारम् अगृह्णात् इति।....
“किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति,
लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18....
अरविन्द केजरीवाल इत्यस्य मोचनस्य विषये अद्यावधि निर्णयः न अभवत् इति
नवदेहली। नव-उत्पादशुल्क-नीति-विवादेन सम्बद्धस्य धनशोधन-प्रकरणस्य प्रतिभूति-आदेशस्य विषये दिल्ली-उच्चन्यायालयस्य अन्तरीम-स्थगनस्य विरुद्धं दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः सर्वोच्चन्यायालयं प्रविष्टवान्। निम्नन्यायालयेन जून्-मासस्य 20 दिनाङ्के अरविन्द् केज्रिवाल् इत्यस्मै प्रतिभूतिः प्रदत्ता, परन्तु उच्चन्यायालयेन....
संसदः-सत्रं अनुवर्तयतु,
विपक्षस्य 18 तमस्य लोकसभायाः प्रथमः सत्रः आरब्धः। यदा सांसदाः पि. एम्. मोदी इत्यस्य अनन्तरं शपथं ग्रहीतुं आरभन्त तदा विपक्षदलानि प्रोटेम्-अध्यक्षस्य विरुद्धं प्रदर्शनं कृतवन्तः। यदा एन्.....















