सम्पादकीय
क्वचित् हर्षः, क्वचित् विषादः
केरलस्य वायनाड् जनपदे भीमारवृष्टिः विनाशं वहति स्म। अस्याः कारणेन पर्वतीयप्रदेशेषु भूस्खलनं भीषरूपेण अभवत्, यस्मिन् चत्वारि ग्रामाणि वहन्ति स्म, च 123 जनाः सजीवाः भूमौ गाढिता अभवन्।....
गौ, गोरक्षणान्दोलनं च, गोपाष्टमी च
गौ सनातनसंस्कृत्याः अविभाज्यः अङ्गः अस्ति। अस्याः संस्कृत्याः परिकल्पना विना गाम् असम्भवः। प्राचीनकालात् आरभ्य गौ सनातनिनां सुखसमृद्धेः प्रतीकः आसीत्। यः कश्चित् प्राचीनकाले अधिकं गाः स्वीकुर्वन् आसीत्,....
कीर्तिर्यस्य सः जीवितः
विगतः अष्टमदिनाङ्कस्य मासस्य अक्तूबरस्य नवमे दिनाङ्के पद्मविभूषणपुरस्कारेण सम्मानितः सुप्रसिद्धः उद्योगपतिः श्री रतन नवल टाटा महाभागः स्वर्गं गतः। रतन टाटा महाभागः केवलं द्वौ दिवसौ पूर्वं अस्वस्थः....
कुतः दीपः सुलभः न नगरस्य कृते।
अद्य तिथौ यदा अरविंद केजरीवालः त्यागपत्रं दत्तवान् अस्ति च देहली सत्तां कस्यचित् चरणपादुका मुख्यमंत्री हस्ते दत्तं अस्ति, तदा एषः आवश्यकं प्रकटयति यः देहलीवासीः सिंहावलोकनं कुरुतः....
बङ्गालस्य दुर्दशा न दृष्टुं शक्यते।
“निसार मैं तिरी गलियों पे ऐ वतन कि जहाँ चली है रस्म कि कोई न सर उठा के चले जो कोई चाहने वाला तवाफ को....
संसदः-सत्रं अनुवर्तयतु,
विपक्षस्य 18 तमस्य लोकसभायाः प्रथमः सत्रः आरब्धः। यदा सांसदाः पि. एम्. मोदी इत्यस्य अनन्तरं शपथं ग्रहीतुं आरभन्त तदा विपक्षदलानि प्रोटेम्-अध्यक्षस्य विरुद्धं प्रदर्शनं कृतवन्तः। यदा एन्.....
भारतस्य सनातनसंस्कृतेः संरक्षणे एव देशस्य विकासः अस्ति
कस्यापि राष्ट्रस्य संस्कृति एव तस्य राष्ट्रस्य पहचान भवति। संस्कृति जीवनं जीवानां विधिः अस्ति। संस्कृति कस्यापि सभ्यतायाः आत्मा अस्ति। अस्माकं चिन्तनजीवनयोः विधौ अस्माकं अन्तःस्थप्रकृतेः अभिव्यक्तिः एव....












