वैदिक ज्ञानम
षड्दर्शनस्य तत्त्वविवेचनम्
भारतीयदर्शनस्य परंपरेषु षट् प्रमुखदर्शनानि (षड्दर्शनानि) अस्ति यानि वेदांश्च प्रमाणं मन्यन्ते तत्र आस्तिकदर्शनानि इति उच्यते। एतानि दर्शनानि निम्नलिखितानि: १. सांख्य दर्शनम् प्रणेता: महर्षि कपिलः। मुख्यसिद्धान्तः: एषः....
बुद्धिमत्ता च चरित्रबलस्य अनुपाते वैदिकज्ञानविज्ञानं सज्ज्ञायते।
वेदस्य पवित्रं ज्ञानं ऋचाश्च सूक्तानि च रूपेण वर्णितं अस्ति, यत्संस्कारं शब्देषु च भाषायाः चयनं कृतमस्ति, यत् प्रत्येकं ऋचा अथवा श्लोकस्य अर्थं च व्याख्यानं च अनेकविधं....
ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः अस्ति, यस्य अर्थः ऋक् इति स्थिरीकरणं ज्ञानं च
ऋग्वेद: ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः अस्ति, यस्य अर्थः ऋक् इति स्थिरीकरणं ज्ञानं च। ऋग्वेदः प्रथमो वेदः अस्ति यः पद्यात्मकः अस्ति। अयं सनातनधर्मस्य आद्यः स्रोतः अस्ति।....
वेदस्य अर्थः ज्ञानम्, वैदिकमार्गस्य अर्थः सः मार्गः यः ज्ञानाधारितः अस्ति
वेदस्य अर्थः ज्ञानम्, वैदिकमार्गस्य अर्थः सः मार्गः यः ज्ञानाधारितः अस्ति – पूर्णज्ञानम् – शुद्धज्ञानम् – प्राकृतिकनियमस्य पूर्णशक्तिः, सः एव सृष्टेः प्रशासनस्य च मुख्यः आधारः, यः....
वेदः पितरं, ईश्वरं, मनुष्यं च सर्वेभ्यः नित्य-मार्गदर्शक-नेत्रम् इव अस्ति
यथा दही-मट्ठा, मानवेषु ब्राह्मणः, ओषधीषु अमृतः, नद्यः गङ्गा, पशूनां मध्ये गौः च सर्वोत्तमाः सन्ति, तथैव सर्वेषु साहित्येषु वेदानि सर्वोत्तमानि महत्त्वपूर्णानि च सन्ति। वेदः ईश्वरज्ञानम् अस्ति।....
सामवेदः- अद्भुतज्ञानकोषे वेदेषु सामवेदस्य स्थानं तृतीयक्रमे अस्ति
भारतीयसंस्कृतिः याः प्राचीनतमाः धार्मिकग्रन्थाः ते वेदाः, ये चत्वारः भागेषु विभागिताः ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च सन्ति। अस्मिन अद्भुतज्ञानकोषे वेदेषु सामवेदस्य स्थानं तृतीयक्रमे अस्ति। संपूर्णसामवेदे 1875....











