Blog
Your blog category
बिहार विधानसभाचुनावे २०२५ इत्यस्मिन्निर्वाचनायाः आयोगेण बिहारनिर्वाचनस्य दिनाङ्कस्य घोषणं कृतम्। विधानसभाचुनावदिनस्य अनुसारं राज्ये द्वे चरणे मतदानं भविष्यति I
बिहार विधानसभाचुनावे २०२५ इत्यस्मिन्निर्वाचनायाः आयोगेण बिहारनिर्वाचनस्य दिनाङ्कस्य घोषणं कृतम्। विधानसभाचुनावदिनस्य अनुसारं राज्ये द्वे चरणे मतदानं भविष्यति — प्रथमं चरणं ६ नवम्बर्ये च द्वितीयं चरणं ११....
“एशियाकप् २०२५ मध्ये पाकिस्तानं पराजित्य भारतदेशीयाः विजेता जाता, नवमवारं ट्रॉफीं स्वीकृतवन्तः।”
“एशियाकप् २०२५ विजेता: भारतीयदलेन पाकिस्तानं पराजित्य नवमवारं एशियाकप्-ट्रॉफीं स्वीकृता। दुबई-नगर्यां रविवासरे २८ सितम्बर् तिथौ सम्पन्ने टी–२० एशियाकप् २०२५ अन्तिमस्पर्धायां विजयं प्राप्त्य भारतदलेन महत्तरं अभिलेखं अपि....
अतीव भक्त्या नवरात्रिस्य प्रथमशक्तिरूपेण शैलपुत्रीयाः पूजा देशे सर्वत्र आरब्धा ।
नवरात्र्याः प्रथमदिने कलशस्थापनानन्तरं देवी शैलपुत्री पूज्यते । शैलपुत्री, संस्कृतभाषायां, द्वयोः शब्दयोः संयोगः- ‘शैल’ अर्थात् पर्वतः ‘पुत्री’ अर्थात् कन्या च; सा हिमालयस्य कन्या अस्ति। शैलपुत्रीदेव्याः चित्रचित्रे....
प्रत्येकं दुकानं देशीयैः उत्पादैः अलङ्कृतं भवेत्, मेड इन इण्डिया इति वस्तूनि क्रीणीत इति प्रधानमन्त्री नरेन्द्र मोदी राष्ट्राय सम्बोधने उक्तवान्।
पीएम मोदी इत्यस्य १९ मिनिट् यावत् राष्ट्रं प्रति सम्बोधनं, उक्तं यत् जीएसटी सुधारः सर्वेषां कृते माधुर्यं आनयिष्यति । प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रं सम्बोधितवान्। सः “नवीनपीढीयाः जीएसटीसुधाराः”....
भारतः पाकिस्तानं षट् विकेटैः विशस्तितवान्, अभिषेकस्य पचासः; गिलः अपि प्रकटितवान् बलम्
भारत एवम् पाकिस्तानयोः मध्ये अद्य दुबई नगरे एशिया कपस्य भारत-पाकिस्तानयोः मध्ये अद्य दुबई नगरे एशिया कपस्य सुपर फाल् चरणस्य मुकाबले अनुष्ठीयते। भारतः चिरप्रतिवन्धी दलम् एकविधनैव....
मुकुश अंबानीना शुक्रवासरे गयाजिनाम पूर्वजात्मनां मोक्षार्थं पिण्डदानं कृतम्।
मुख्य अंबानीः गया जी मध्ये पिण्डदानं कृतं, तर्पणे अनन्तः अंबानी अपि सह प्रतिभवत्। रिलायन्स समूहे अध्यक्षः मुख्यम्बानीः शुक्रवासरे गया जी मध्ये पूर्वजानां आत्मनः मोक्षाय पिण्डदानं....
द्रौपदी मुर्मु गीयं पिण्डदानं कर्तुं प्रथमं राष्ट्रपति जातुं प्रापिता। तस्मिन् राष्ट्रपति पदे स्थित्वा पिण्डदानं कृतम्।
द्रौपदी मुर्मु गयायाः पिण्डदानं कर्तुं प्रथमा राष्ट्रपति जाताऽभवोत्। तस्याः राष्ट्रपति पदे स्थित्वा पिण्डदानं कृतम्। देशस्य द्वितीया स्त्री राष्ट्रपति द्रौपदी मुर्मु या गयायाः आगमनं ऐतिहासिकम् आसीत्।....
वेदः शब्दः “ज्ञानम्” इत्यस्मिन अर्थे प्रयुक्तः अस्ति
वेदः शब्दः “ज्ञानम्” इत्यस्मिन अर्थे प्रयुक्तः अस्ति। वेदः केवलं धार्मिकग्रन्थः अस्ति, किन्तु हिन्दूधर्मस्य धर्मसूचकः अपि अस्ति। वेदः हिन्दूधर्मस्य सर्वोच्चः और सर्वोपरि धर्मग्रन्थः अस्ति। वेदः सर्वेषां....






