समाचार

ओडिशा-राज्यस्य खुर्दा-जिले स्थितस्य मुदुलिधियाह्-ग्रामस्य लघु-कृषकस्य पुत्रः शुभं सबरः चत्वारः सहोदराणां ज्येष्ठः अस्ति। सः ओडिशायाः बेरहाम्पुर-स्थिते वैद्यकीय-महाविद्यालये चिकित्सालये च प्रवेशं प्राप्तवान्।

August 31, 2025

जून १४ दिने बङ्गलूरु-नगरस्थे निर्माणस्थले श्रमन् शుభं सबरः जीवनं परिवर्तयन् एकेनैव दूरवाण्याः आह्वानेन अभवत्। तस्मिन् समये श्रमस्य चरमे काले सति अपि, तस्य श्रान्तिः दुःखं च....

नवः अमेरिकदेशस्य राजदूतः, ट्रम्पस्य सन्देशश्च — भारतस्य महत्त्वम्।

August 31, 2025

सर्जियो गोर नामकः न केवलं पराङ्मुखः अधिकारी, अपि तु सः विश्वासपात्रः च। तेन अस्य नियुक्तिः परम्परातीताऽपि सत्त्वा अत्यन्तं फलप्रदा भविष्यति। अमेरिकायाः नूतनः भारतदूतः सर्जिओ गोः....

उत्तराखण्डे अतिवृष्टिः प्रहारं करोति; ज्योतिर्मठ-मलारी मार्गे सेतु प्रक्षालितः, अनेकानि ग्रामाणि विच्छिन्नानि।

August 31, 2025

उत्तराखण्डे अतिवृष्ट्या चमोलीजनपदे सेतु प्रक्षालितः, नीतिघाट्याः ग्रामाणि विच्छिन्नानि उत्तराखण्डराज्यस्य चमोलीजनपदे ज्योतिर्मठ-मलारी राजमार्गे स्थितः सेतु रविवासरे प्रातःकाले अतिवृष्टेः कारणेन प्रक्षालितः, येन नीतिघाट्याः सीमाक्षेत्रे अधिकं द्वादशाधिकग्रामाणां सम्पर्कः....

धनखरः छत्तरपुरस्थितं निजीगृहं प्रति गन्तुं सज्जः, पूर्वविधानसभासदस्यत्वेन पेंशनाय पुनः आवेदनं कृतवान्।

August 31, 2025

धनखरः गतवर्षे एप्रिल्-मासे उपराष्ट्रपतिगृहं प्रविष्टवान्। स्रोतसां अनुसारं यावत् शासकीय-निवासं न प्राप्नोति, तावत् सः छत्तरपुर्-एन्क्लेव् मध्ये एव वसति। पूर्वोप-राष्ट्रपतिः जगदीपः धनखरः दक्षिणदिल्लीस्थे छत्तरपुर्-एन्क्लेव्-नाम्नि निजनिवासे गन्तुं सज्जः....

प्रायः ३०,००० विलोपिताः मतदाता बिहारराज्ये पुनः सम्मिलनं याचन्ते इति निर्वाचनायोगः।

August 31, 2025

अष्टादशवर्षवयस्काः ततोऽधिकवयस्काश्च नूतनाः १३.३३ लक्षमतदाता अपि नामाङ्कनपञ्जीकरणपत्राणि समर्पितवन्तः। बिहारनिर्वाचन-सूच्यां विशेषगहनपुनरीक्षणे (SIR) निर्वाचनायोगेन प्रकाशिता सूचना समाप्ते सप्टम्बरमासस्य प्रथमदिनस्य नियतिसमये द्वौ दिनौ अवशिष्टौ सति, शनिवासरे निर्वाचनायोगेन प्रकाशिते....

कश्मीरस्य अखल्-अरण्ये आतंकवादिनः अन्वेष्टुं प्रवृत्तस्य अभियानस्य नवमे दिने द्वौ सैनिकौ वीरगतिṃ गतौ।

August 9, 2025

इदं कश्मीरस्य उपत्यकायां विगतवर्षेषु जातेषु दीर्घतमेषु आतंकवादिविरोधिषु सैनिकक्रियासु गण्यमानम् अस्ति, यतः सैनिकाः घनवनान्तरे सावधानतया गच्छन्ति। दक्षिण-कश्मीरस्य कुलगाम् प्रदेशे रात्रौ जातस्य भीषणस्य शस्त्रयुद्धस्य समये द्वौ सैनिकौ....

रक्षाबन्धनदिने अतिवृष्ट्या दिल्ली–NCR जलमग्नम्, कतिपय मार्गाः अवरोधिताः।

August 9, 2025

दिल्ली–NCR मध्ये शुक्रवार-रात्रेः शनिवारे प्रातः पर्यन्तं अतिवृष्टिः, मौसमविभागेन रक्त-सतर्कता प्रदत्ता। शनिवासरस्य प्रातःकाले सम्पन्नेषु रक्षाबन्धन-उत्सवेषु दिल्ली–NCR प्रदेशे गुरुतरवृष्टिः विघ्नकारिणी जाता — तीव्रजलप्लावनं, यातायातसङ्कटं च कारणत्वेन, उत्सवाय....

स्वामी विवेकानन्दस्य शिकागो उद्बोधनम्

August 5, 2025

12 जनवरी 1863 ख्रिस्ताब्दे कोलकातानगरे प्रतिष्ठितपरिवारस्य सदस्ययोः विश्वनाथदत्तस्य भुवनेश्वरीदेव्याः च गृहे बालकस्य जन्म अभवत्। भगवानः शिवस्य तपस्याया अनन्तरं जातं एतत् बालकं बाल्ये “नरेन्द्रनाथदत्त” इति नाम....

“किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति,

August 5, 2025

लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18....

अरविन्द केजरीवाल इत्यस्य मोचनस्य विषये अद्यावधि निर्णयः न अभवत् इति

August 5, 2025

 नवदेहली। नव-उत्पादशुल्क-नीति-विवादेन सम्बद्धस्य धनशोधन-प्रकरणस्य प्रतिभूति-आदेशस्य विषये दिल्ली-उच्चन्यायालयस्य अन्तरीम-स्थगनस्य विरुद्धं दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः सर्वोच्चन्यायालयं प्रविष्टवान्। निम्नन्यायालयेन जून्-मासस्य 20 दिनाङ्के अरविन्द् केज्रिवाल् इत्यस्मै प्रतिभूतिः प्रदत्ता, परन्तु उच्चन्यायालयेन....

Next