संस्कृत वार्ता
तस्याः संरचनात्मकसुस्पष्टता, व्याकरणनियमेषु स्पष्टता च तार्किकता च कारणं यस्याः
संस्कृतं वैज्ञानिकभाषा इति किमर्थं उच्यते? तस्याः संरचनात्मकसुस्पष्टता, व्याकरणनियमेषु स्पष्टता च तार्किकता च कारणं यस्याः। पाणिनीनिर्मिता “अष्टाध्यायी” इति ग्रन्थे संस्कृतभाषायाः सर्वे नियमाः व्यवस्थिते वर्णिताः सन्ति, यत्र....
भारतीयनृत्यशैली – मणिपुरी
मणिपुरी नृत्यस्य नाम तस्य उद्भवस्थलस्य मणिपुरस्य नामेण प्राप्तं यत्र “जोगई” इति अपि प्रयुज्यते। भारतस्य अन्ये प्रमुखे शास्त्रीयनृत्यशैलियां इत्येवं भिन्नं, अत्र नृत्यशैलीं भक्ति उन्नतं महत्त्वं प्रयुज्यते।....
संस्कृतभाषा-साहित्यञ्च- आर्यभाषापरिवारः
ऐतिहासिकभाषाविज्ञानस्य दृष्ट्या संस्कृतभाषा आर्यभाषापरिवारस्य अन्तर्गतं स्थितम्। आर्यजातिः भारतं बहिः आगता अथवा अत्रैव तस्याः निवासः आसीत् इति विचारः अनावश्यकः इत्यतः अत्र न प्रचलितः। परन्तु आधुनिकभाषाविज्ञानपण्डितानां मतानुसारं....
संस्कृत भाषा : भारतीयसंस्कृतेः प्रतीकं तथा धरोहरः
“संस्कृतं भारतस्य प्राचीनतमा, सुरम्या, दिव्या च भाषा अस्ति। एषा सर्वासां भारतीयभाषाणां जननी इति कथ्यते। मलयालं, तमिळ्, हिन्दी च दक्षिणभारतीयभाषाः संस्कृतस्य एव उद्भवः इति मङ्गल्यते। अस्मिन्....
ओडिसी प्राचीन नृत्यशैलियों में एक अस्ति
ओडिसी प्राचीन नृत्यशैलियों में एक अस्ति, या यस्य उत्पत्तिः ओडिशा क्षेत्रस्य मंदिरेभ्यः अभवत्। एष भारतस्य ८ मान्यता प्राप्त शास्त्रीय नृत्यशैलियों में एकः अस्ति। वर्तमानस्य ओडिशा....
सुशासनस्य प्रतीकः: छत्रपति शिवाजि महाराजः
छत्रपति शिवाजि महाराजस्य राज्याभिषेकः ज्येष्ठ-शुक्ल-त्रयोदश्यां विक्रमसंवत्सरे 1731 रायगढे अभवत्। आङ्ग्लतिथ्यानुसारं 6 जून 1674 तस्य दिनाङ्कः आसीत्। पुर्तुगालिनः ब्रिटिशाश्च अनेकाः विदेशीयाः लेखकाः छत्रपति-शिवाजि-महाराजस्य तुलना महत्तराणां सेनापतिनां....
संस्कृत भाषा और साहित्यम्
संस्कृतभाषा च साहित्यं च विश्वे स्वकीयम् एकं विशेषं स्थानम् अस्ति। विश्वस्य सर्वेषां प्राचीनभाषाणां च तेषां साहित्यस्य (वाङ्मयस्य) मध्ये संस्कृतस्य विशेषं महत्वम् अस्ति। एषः महत्वः अनेकैः....
मोहिनीअट्टम एकः शास्त्रीय-भारतीय-नृत्यशैली अस्ति, यः भारतस्य केरलराज्ये उत्पन्नः
मोहिनीअट्टम एकः शास्त्रीय-भारतीय-नृत्यशैली अस्ति, यः भारतस्य केरलराज्ये उत्पन्नः। एषः भारतस्य अष्ट शास्त्रीय नृत्यानां मध्ये एकः अस्ति। मोहिनीअट्टम महिलाभिः एकलरूपेण कृतः नृत्यः अस्ति। एषः भगवान विष्णोः....
संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्
संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्, अतः तस्य अवधानं स्वाभाविकम् अस्ति। संस्कृतस्य अवहेलनं अस्मान् तस्य परम्परातः पृथक् करोति। शाब्दिकरूपेण ‘संस्कृत’ इत्यस्य अर्थः सज्जीकृतः, शुद्धः, परिष्कृतः, श्रेष्ठः इत्यादीनि....
संस्कृतभाषा भारतीयसंस्कृत्याः प्रतीकं मन्यते
अतीव कालात् ज्ञानस्य समस्त अनुशासनस्य मध्ये या भाषा प्रमुखा आसीत्, सा अद्य अतीव दुर्बलताम् प्राप्ता। देशस्य अन्दर संस्कृतभाषायाः वार्ता कर्तारः निरंतरं न्यूनं जातानि। किं तु....















