संस्कृतिः वार्ता

असमस्य लोकप्रियं शास्त्रीयं नृत्यम् अस्ति

August 6, 2025

असमस्य लोकप्रियं शास्त्रीयं नृत्यम् अस्ति। तत्र प्रत्येकगृहस्य कन्याः एतत् शिक्षन्ते। असमे कला, साहित्यं, संस्कृतिश्च इत्यत्र जनमानसस्य गम्भीरा अभिरुचिः अस्ति। नगरस्य सर्वेषु चत्वारेषु ग्रन्थानां वाद्ययन्त्राणां च....

कुचिपुडी इति शास्त्रीय-भारतीय-नृत्य-शैली भारतस्य आन्ध्रप्रदेश-राज्ये उत्पद्यते

August 5, 2025

कुचिपुडी इति शास्त्रीय-भारतीय-नृत्य-शैली भारतस्य आन्ध्रप्रदेश-राज्ये उत्पद्यते। अस्य नाम आन्ध्रप्रदेशस्य कुचिपुडी-ग्रामस्य नाम्ना कृतम् अस्ति, यत्र प्रथमं प्रदर्शितम् आसीत्। अस्य नृत्यशैल्या जटिल-पाद-गतिः, सुन्दर-चालः, सूक्ष्म-मुखभावाः च सन्ति। अस्मिन्....

प्राचीनमूलतः आधुनिकव्यञ्जनपर्यन्तं कथकस्य विकासः

August 5, 2025

कथक, भारतस्य अष्ट शास्त्रीय नृत्यरूपेषु एकं अस्ति, यत् अस्माकं समृद्ध सांस्कृतिक विरासतस्य ताने-बाने मध्ये स्थानं अस्ति। प्राचीनकालात् आगत्य कथकं विविध प्रभावानां सम्मिश्रणं च नवाचारस्य अंगीकरणं....

हिन्दुधर्मे श्रावणमासस्य महादेवस्य प्रियतममासः परिगण्यते

August 5, 2025

हिन्दुधर्मे श्रावणमासस्य महादेवस्य प्रियतममासः परिगण्यते। अस्मिन्नेव मासे शिवस्य विधिपूर्वकं पूजनं क्रियते। अस्य पवित्रमासस्य आरम्भः २२ जुलाई दिवसे सोमवासरे भविष्यति। वस्तुतः चातुर्मास्यकाले भगवान् श्रीविष्णुः क्षीरसागरे शयनं....