विश्वम्‌

कृषिक्षेत्र-मर्यादारेखाः — RCEP करारं भारतेन अन्तिमक्षणे त्यक्तम्; तेनैव कारणेन अमेरिका-व्यापारवार्ता विफला।

August 9, 2025

भारते उच्चशुल्कनिर्धारणं ट्रम्पस्य वार्तानीत्याः अङ्गम् आसीत्। अस्याः नीत्याः स्वरूपं नित्यं एकरूपमेव दृश्यते — प्रतीयमानं महत्तमं शुल्कसंख्या निरन्तरं समर्प्य प्रतिपक्षं विचलयितुम्, ततः वार्तासभायां स्वबलं वर्धयितुम्। भारतेन....

महामारीजनित सामाजिक-आर्थिक हानिः पुनर्निर्माणाय प्रयत्नं कुर्वन्ति

August 6, 2025

अद्य भारतः स्वस्य उत्तमा-उत्तम व्यापारिक-वातावरणं च अपेक्षित प्रतिभा यः आधारः, आकर्षकं निवेशगंतव्यं अस्ति। अद्य विश्वे यथार्थतः उच्चावच्चः अस्ति। अनेके देशाः कोविड इति-महामारीजनित सामाजिक-आर्थिक हानिः पुनर्निर्माणाय....

डोनाल्ड ट्रम्पं किम् कृतवत्याः अतीवं जयति ? भारताय एषा किम् अत्यन्तं महत्वपूर्णा ?

August 6, 2025

रिपब्लिकनपार्टी इत्यस्य प्रतिभागि डोनाल्ड-ट्रम्प संयुक्तराज्य अमेरिकायाः 47 राष्ट्रपति-निर्वाचितः अभूत्। अमेरिकी राजनैतिक इतिहासे डोनाल्ड-ट्रम्प द्वितीयः तस्य व्यक्तित्वं यः राजनैतिक सत्ता-निष्कासनस्य पश्चात् पुनः एकवारं चुनावं जित्वा द्वितीयवारं....

शेख हसीनायाः सर्वकारे आगमनकाले तं पुनः देशं प्रतिगच्छितम्

August 6, 2025

संकटे बांगलादेशे हिन्दूनां अस्तित्वं बांगलादेशे तख्तापलटस्य उत्तरं यथा अल्पसंख्यकानां, अर्थात् हिन्दूनां, बौद्धानां च प्रति आक्रमणानि वृद्धानि, तेन तेषां सुरक्षा पुनः संकटे पतितमणि। तत्र अल्पसंख्यकाणां प्रति....

भारतीयसेमिकण्डक्टरमिशनं प्रधानमन्त्रिण: नरेन्द्रमोदीमहाभागस्य दृष्टिपथ: अस्ति

August 6, 2025

भारतं, वैश्विकसेमिकण्डक्टरउद्योगस्य नूतनतारा: अमेरिकायां 2022 तमे वर्षे सेमिकण्डक्टरक्षेत्रे प्राय: 287 बिलियन डॉलरमितं राजस्वं सृजितम्, यत् वैश्विकविपणेश: प्राय: 50 प्रतिशतं अस्ति। अयं उद्योग: 250,000 अतिरिक्तं प्रत्यक्षरूपेण....

हिन्दमहासागरक्षेत्रे भारतस्य हितानां सुरक्षा 

August 6, 2025

चागोसद्वीपसमूहस्य सार्वभौमत्वं हस्तान्तरयितुं मॉरीशस-युनाइटेड किंगडम मध्ये इदानीन्तनः समझः हिन्दमहासागरक्षेत्रस्य भू-राजनीतिक-परिदृश्ये महत्त्वपूर्णं परिवर्तनं सूचयति। भारत-मॉरीशस्योः द्वयोः मध्ये अस्य द्वीपसमूहस्य सामरिकस्थितिं अवलोक्य एषः घटनाक्रमः भारताय अवसरं चुनौती....

भारत-जापान मन्त्रिवृन्दस्य साक्षात्कारः तथा ओलम्पिके प्रधानमन्त्रिणः प्रेरणासन्देशः

August 6, 2025

जापानस्य विदेशमन्त्री सुश्री योको कामिकावा तथा जापानस्य रक्षामन्त्री श्रीमिनोरुः किहारा च 2024 तमे वर्षे अगस्तमासस्य एकोनविंशतितमे दिने भारतस्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिनाः सह साक्षात्कारं कृतवन्तौ। विदेशमन्त्री कामिकावा....

‘वसुधैव कुटुम्बकम्’ इति अवधारणायाः वैश्विकमञ्चे नेतृत्वं वहन्ति प्रधानमन्त्री मोदी

August 5, 2025

वसुधैव कुटुम्बकम् इति वाक्यम् सनातनसंस्कृतेः मूलाधारः अस्ति। अस्माकं संस्कृतिः अस्मान् शिक्षयति यत् धर्म, सम्प्रदाय, जाति, लिङ्ग इत्यादीनां भेदानां उपरि मानवं मात्रम् उद्धर्तुं समस्तस्य लोकस्य कल्याणाय....

प्रधानमंत्री मोदीवर्यस्य रूस यात्रा पश्चात् अमेरिका उद्वेलितः अस्ति

August 5, 2025

प्रधानमंत्री मोदी रूसं गत्वा सोवियत कालस्य चर्चिलस्य धमकीं पुनरुच्चारितवान् – अमेरिका-भारतस्य राजदूतः एरिक गार्सेटी यः एकवारं पुनः विवादितं बयानं दत्तवान्। गार्सेटी अस्मिन वक्तव्ये उवाच यः....