राष्ट्रनिर्माणम्
किम् भविष्ये ऊर्जा भविष्यति
पृथिव्यां यः जीवाश्म ईधनस्य भण्डारः अस्ति, सः अक्षयः नास्ति। एषः अपि समाप्तुं गच्छति। अनुमानितं अस्ति यः वर्षे 2100 तस्मिन् पृथिव्यां प्राकृतिक ऊर्जा स्रोताः समाप्त्याः भविष्यन्ति।....
राष्ट्रवादस्य निर्माणकः तत्त्वानि
राष्ट्रवादः एकः प्रकारस्य भावनात्मकचेतना अस्ति, या अनेकैः तत्त्वैः समेकिता भविष्यति। अस्य मुख्यतत्त्वानि अधोलिखितानि सन्ति। भौगोलिकएकता राष्ट्रवादीभावनायाः निर्णायकतत्त्वेषु भौगोलिकएकता अत्यन्तं महत्वपूर्णम् अस्ति। एकस्मिन् विशेषक्षेत्रे निवसन्तः जनसमूहस्य....
वर्तमानकाले, राज्यविधानसभानां लोकसभायाः च निर्वाचनानि पृथक्-पृथक् आयोजितानि भवन्ति
एकं राष्ट्रं एकस्य निर्वाचनम् इति नीति आयोगेन कल्पितम् अस्ति यत् भारतस्य संघीय संरचनायाः सर्वे त्रयः स्थराः समकालिकतया निर्वाचनप्रक्रियायां भागं ग्रहीष्यन्ति। एकं राष्ट्रं एकस्य निर्वाचनम् अस्य....
राष्ट्र-निर्माणे नागरिकस्य भूमिका
कस्यापि देशस्य प्रगति तस्य नागरिकस्य परिमाणे अत्यन्तं निर्भरति। प्रत्येक नागरिकस्य दायित्वम् अस्ति यः देशस्य कानूनी व्यवस्था पालनं करोति, यथाच एकः नागरिकः भवति च स्वकर्माणि पालनं....









