रामायण वार्ता

श्री राम-भरत-संवादः, पादुका प्रदानम्, भरतस्य विदावेला

August 5, 2025

चौपाई : भोर न्हाइ सबु जुरा समाजू। भरत भूमिसुर तेरहुति राजू॥ भल दिन आजु जानि मन माहीं। रामु कृपाल कहत सकुचाहीं॥1॥ भावार्थ:-(षष्ठ दिने) प्रातः स्नानकृत्य....

ब्रह्मणः (ईश्वरस्य) अस्तित्वे स्वरूपे च सर्वदा प्रश्नाः अभवन्

August 5, 2025

ब्रह्मणः (ईश्वरस्य) अस्तित्वे स्वरूपे च सर्वदा प्रश्नाः अभवन्। ब्रह्मसूत्रेषु (उत्तरमीमांसायां) प्रथमसूत्रे भगवान् वेदव्यासः एवमाह – “अथातो ब्रह्मजिज्ञासा,” अर्थात्, ब्रह्मणः ज्ञानं प्राप्तुं जिज्ञासा। मीमांसा इत्यस्य अर्थः....

रामराज्यं कथं भवति ?

August 5, 2025

रामराज्यस्य विधिः अथवा धार्मिक-मर्यादायाः परिकल्पना न केवलं राज्ञः शासकस्य वा कर्तव्यस्य विचारः अपितु समग्र-राज्यव्यवस्थायाः निर्माणम् अस्ति यस्मिन् सामाजिकजीवनस्य प्रत्येकं कोणं धर्मस्य चतुर्णां चरणेषु-सत्यस्य, विचारस्य, दयायाः,....

अतः भगवतः श्रीरामः ‘मर्यादा पुरुषोत्तम्’ इति नाम्ना प्रसिद्धः

August 5, 2025

श्रीरामः मर्यादा पुरुषोत्तम् इति नाम्ना अपि प्रसिद्धः अस्ति। पुराणेषु लिखितम् अस्ति यत्, सन्तानां उपरि वर्धमानानां राक्षसी-अत्याचाराणां निवारणार्थं, श्रीराम्-रूपेण भगवतः विष्णुः एव पृथिव्यां अवतारम् अगृह्णात् इति।....

रामराज्यस्य सारः सुराज्यम् एव सुशासनम् अस्ति

August 5, 2025

रामराज्यस्य सारः सुराज्यम् एव सुशासनम् अस्ति। महात्मा गांधीस्य स्वप्नानां रामराज्यः अपि एषः प्रेरितः अस्ति। स्वाधीनता आन्दोलनस्य यः आदर्शः अत्यधिकं शब्दप्रयोगः प्राप्तवान् सः रामराज्यम् अस्ति। वस्तुतः....

अद्वैतवेदान्तस्य प्रक्रियया अस्माकं अयं बोधः प्राप्तव्यः अस्ति

August 5, 2025

ब्रह्मसूत्रे (उत्तरमीमांसा) प्रथमसूत्रे भगवता वेदव्यासेन उक्तं “अथातो ब्रह्मजिज्ञासा” इति, यत् ब्रह्मणः ज्ञानं प्राप्तुं जिज्ञासा भवति। मीमांसा इति शब्दस्य अर्थः ‘जिज्ञासा’ इति भवति। ब्रह्मणः स्वरूपस्य विषये....