रामायण वार्ता

चतुर्धामयात्रायाम्— २२ अक्टोबर् दिने गङ्गोत्रीधामस्य, २३ अक्टोबर् दिने यमुनोत्रीधामस्य कपाटाः पिधास्यन्ते।

September 30, 2025

उत्तराखण्डराज्ये अस्य वर्षस्य चतुर्धामयात्रा इदानीं समापनदिशि गच्छति। परम्परानुसारं गङ्गोत्री-यमुनोत्रीधामयोः कपाटबन्धनस्य तिथयः प्रकाशिताः। गङ्गोत्रीधामस्य कपाटाः २२ अक्टोबर् दिने अन्नकूटपर्वणि अभिजित्मुहूर्ते (प्रातः ११:३६ वादने) शीतकालाय बध्यन्ते। ततः....

अमेठीं प्राप्तवती स्मृत्यीरानी— देव्यमन्दिरेषु नत्वा प्रणामं कृतवती, भाजपाकार्यकर्तृभिः उत्साहपूर्णं स्वागतं च कृतम्।

September 29, 2025

उत्तरप्रदेशस्य अमेठी-जिलायाः पूर्वसांसद् तथा केन्द्रीय-मन्त्री-भूता स्मृत्यीरानी नवरात्रपर्वणि सोमवासरे स्वस्य संसदीयराज्ये बहुषु देव्यमन्दिरेषु पूजार्चनां कृतवती। तस्मात् पूर्वं भारतीयजनतापक्षीयैः कार्यकर्तृभिः तस्याः भव्यं स्वागतं कृतम्। अनेकेन स्त्रीभिः “दीदी,....

प्रकाशन्यूनं न भवतु

August 6, 2025

‘रामराज्य’! एष एकं शब्दं अस्ति, यस्मिन सर्वे परिचिता:। विभिन्ना विचारधाराः च मताः च संबद्धाः विद्वांस् एषं शब्दं विभिन्नेभ्यः प्रकारेण व्याख्यन्ति। कश्चित् मनीते यः रामराज्यं एकं....

रामनाम एव परमब्रह्म अस्ति

August 6, 2025

रामनाम एव परमब्रह्म अस्ति। रामनाम वेदानां प्राणवत् अस्ति। एकं नामजपः भवति, अन्यः मन्त्रजपः। रामनाम मन्त्रः अपि अस्ति, नाम अपि। “राम राम राम” इति नामजपस्य पुकारा....

सर्वान् संगृहीतवद् गच्छन् भारतः सर्वत्र वर्धमानः अस्ति

August 6, 2025

सर्वान् संगृहीतवद् गच्छन् भारतः सर्वत्र वर्धमानः अस्ति, रामराज्यस्य नूतनकथां लेखितुं मार्गेऽस्मिन अग्रे चलति। रामराज्यं परिभाषितं पदम् अस्ति। जनकल्याणाय जनाराधनाय च समर्पितस्य राज्ञः समारम्भतः रामराज्यम् आरभते,....

वाल्मीकि: यदा तमसानद्याः तीरे वनं विचरन् आसीत्

August 6, 2025

या सरस्वती कवित्वशक्तिरूपेण कवीनां मुखमण्डले निवसति, स एव कविर्भवति यश्च विविधशास्त्राणां रचनां करोति। ब्रह्मा देवीं सरस्वतीं प्रति वदन्ति – ‘भव त्वं कविताशक्ति: कवीनां वदनेषु ह…....

राघवयादवीयम् – ‘अनुलोम-विलोम काव्य’

August 6, 2025

एषः ग्रन्थः अस्ति यः भारतस्य सनातनधर्मे एकः विशेषः आश्चर्यः अस्ति। यः दक्षिणभारतस्य श्रीमान् वेंकटाध्वरि-रचितः “राघवयादवीयम्” इति ग्रन्थः अस्ति। अस्मिन ग्रन्थे श्लोकानां शब्दानां सम्यक्क् पठने प्रभुः....

रामः सर्वश्रेष्ठः राम-नामः।

August 5, 2025

रामस्य नाम-राम-जन्मपूर्वं अस्ति। वेदात् ब्राह्मणसंहिताः च रामस्य वर्णनं करोति। विभिन्न अर्थेषु, किन्तु रामस्य नाम वैदिककालात् अस्ति।  किञ्च ब्रिटिशपंडिताः अनुसारं वाल्मीकि-आदि-रामायणं किमपि ३३००-३४०० वर्षाणि पूर्वं लेखिता....

राम-नाम-जपस्य कः मूल्यः?

August 5, 2025

सनातन धर्मस्य अनुसारं सर्वे जातकाः स्वस्व पापपुण्यानां आधारेण सुखं दुःखं च प्राप्नुवन्ति। सदा उत्तमकर्माणि कुर्वन्तः सह भगवानः नाम जपन्तः जातकाः सदा सुखमयं जीवनं यापयन्ति तथा....

तृण धरि ओट कहति बैदेही

August 5, 2025

सीताज्ञानि विषये वाल्मीकि रामायणे (यः सर्वाधिक प्रमाणिकः इति मन्यते) विचिन्त्य इदं स्पष्टरूपेण ज्ञायते यत् जगज्जननी माता सीता रावणं कदाचित् अपि भस्मीकर्तुं शक्नुवन्ती आसीत्। सीता रावणं....

Next