रामायणी
अपराजेय नायकः पेशवा बाजीरावः
छत्रपति शिवाजिमहाराजः स्वस्य भुजबलेन विशालं भूखण्डं मुगलोंतः मुक्तं कृतवान्। तस्मात् अनन्तरं अस्य ‘स्वराज्यस्य’ संरक्षणे यः वीरः सर्वाधिकं महत्त्वपूर्णं योगदानं अकरोत्, तस्य नाम बाजीरावः पेशवः आसीत्।....
श्रीराम-कथा-वाचक/संत-परम-पूज्यः आचार्य डॉ. लोकेश-मुनि
बहुमुखी विचारकः लेखकः कविः च समाज सुधारकः पूज्य आचार्य डॉ. लोकेश-मुनिः जी विगत 33 वर्षेषु राष्ट्रीय-चरित्र निर्माणं मानवीय मूल्यानां विकासं च समाजे अहिंसा शांति च....
देशस्य युवानां कृते आदर्शः अस्ति RSS संघस्य दिग्गजनेता इन्द्रेशकुमारः।
इन्द्रेशकुमारः संघस्य वरिष्ठप्रचारकः च अस्ति तथा राष्ट्रीयकार्यकारिणीसदस्यः च। सः भारतस्य मुस्लिमराष्ट्रीयमञ्च इति राष्ट्रवादीसंघटनस्य मार्गदर्शकः अपि अस्ति। तेन दशवयस्ककालात् एव संघशाखायां गमनं प्रारब्धं कृतम्। यः तु....
आचार्यमहामण्डलेश्वरः अनन्तश्रीविभूषितः श्रीश्री 1008 श्रीस्वामी बालकानन्दगिरिः महाराजः
पूज्य “महाराजश्री” जन्म विक्रमीसंवत् 2018-2019 तमे वर्षे (सन 1970 तमे) पुण्यभूमौ गौरवशालिनि भारते श्रीस्वामी हरिनन्दगिरेः महाराजस्य आशीर्वादस्य फलरूपेण अभवत्। आध्यात्मिकचेतनायुक्ते कुटुम्बे “महाराजश्री” बाल्यावस्थायां मां सरस्वत्याः....
अमर-बलिदानी-खुदीराम-बोसः
भारतीयस्वतन्त्रतायाः इतिहासे अनेकाः कुम्बालाः वीराः अपि स्वप्राणानां आहुतिं ददति। तेषां मध्ये खुदीराम बोसस्य नाम स्वर्णाक्षरेण लिखितम् अस्ति। तस्मिन् समये अनेकाः अंग्रेजाः अधिकारीः भारतीयैः सह अतीव....
अशोक-मोदी-वर्यस्य जीवनस्य परिचयः
श्री-अशोक-मोदी-जी-वर्यस्य जन्म कोर्बानगरस्य प्रसिद्धे तथा प्रतिष्ठिते, सम्मानिते तथा समाजसेवके च मोदी-कुटुम्बे 29.04.1954 दिने अभवत्। भवान् श्री किश्नालाल् जी मोदी इत्यस्य पुत्रः अस्ति, कोर्बा-नगरस्य विद्युत्-गृह-उच्च-माध्यमिक-उच्च-माध्यमिक-विद्यालये शिक्षितः....
रामायणी-व्यक्तित्वं साक्षात्कारः प्रशांत अरविन्द करुलकरः
करुलकर जी इत्यस्य व्यक्तित्व-परिचयस्य आवश्यकता नास्ति, भवान् मुम्बई-नगरस्य सुप्रसिद्धेषु उद्योगिषु अन्यतमः अस्ति भवान् यथा भारते अपि सम्मानितः अस्ति विदेशेषु अपि। सामाजिककार्ये भवतः बहु रुचिः अस्ति....
साधना तथा तपोबल पराकाष्ठा मेरु दादागुरु : एक-परिचयः
अद्य मम लेखनी एकं व्यक्तित्वं शब्देषु स्थापयितुं साहसं करोति यत् शब्दैः व्यक्तं कर्तुं न शक्यते, केवलं भावद्वारा एव अवगन्तुं शक्यते, मनसः आन्तरिकयात्रायाः माध्यमेन च लभ्यते।....
प्रेरकः व्यक्तित्वः डॉ. श्यामा प्रसाद मुखर्जी
डॉ. श्यामा प्रसाद मुखर्जी जम्मू-कश्मीरं भारतस्य पूर्णं अभिन्नं च अङ्गं कर्तुम् इच्छति स्म। संसदेत स्वस्य भाषणे सः अनुच्छेद-370 इत्यस्य निर्मूलनस्य अपि दृढतया समर्थनं कृतवान्। 1952....
डॉ. विधानचन्द्रस्य हृदयस्य मानवमात्रस्य प्रति असीम संवेदना आसीत्
डॉ. विधानचन्द्र रायः बिहारस्य राजधानी पटना नगरे एकं जुलाई 1882 तमे दिवसे जातः। बाल्ये एव कुशाग्र बुद्धिः विधानचन्द्र रायस्य चिकित्सा शास्त्रस्य अध्ययनं प्रति रुचिः आसीत्।....















