रामायणी

रामायणी-व्यक्तित्वम् – सुरेश चव्हाणके

August 6, 2025

चतुर्थस्तंभे अग्रणी, यः व्यक्तिः स्वस्य बहुमुखीय, निडर, साहसिक च क्रांतिकारी दृष्टिकोणस्य माध्यमेन क्षेत्रे नवीन गतिशीलतां आगतम् अस्ति, यः सम्पूर्ण विश्वे अरबाणां भारतीयानां हृदयेषु स्पर्शं प्राप्तवान्।....

गीता-मनीषी-स्वामी-ज्ञानानंदजी, आध्यात्मिक-पुनर्जागरणस्य अग्रदूतः

August 6, 2025

गुरुदेव-ज्ञानानंद-जी महाराजः एक-उपदेशकः, एक दार्शनिकः, एक मार्गदर्शकः, एक लेखकः, एक योगी च सामाजिक सेवकः। नैतिकता, मूल्यानि च गीता परि तेषां पुस्तके च व्याख्यानानि अनेकेषां जनानां....

आज़ादी दानायाः स्वप्राणैः आहुति दातुम् उपनिषद्स्वरूपेण गणेशशंकरविद्यार्थी जीवनपरिचयः

August 6, 2025

स्वच्छन्दतया च भिन्नरूपेण इतरस्यां मुखे तूष्णीं कर्तुम् अत्यन्तं कठिनं कार्यं स्यात्। लेखनीयस्य सामर्थ्यं सदा ही शस्त्रस्य अधिकं बलवत्तरं अस्ति च य: कापि पत्रकार: स्वकला द्वारा....

बहुमुखं व्यक्तित्वं धारयन् आईआईटी दिल्लीस्थः प्रोफेसरः डॉ. राजेश भट्टः 

August 6, 2025

शिक्षा  डॉ. राजेश भट्टेन सन् 1988 तमे वर्षे दिल्ली विश्वविद्यालयतः संगणकविज्ञानविषये अभियान्त्रिकीस्नातकपदं प्राप्तम्। ततः 1994 तमे वर्षे यूकेस्थ नॉटिंघम-लीड्स विश्वविद्यालयतः टीसीटी (संगणकविज्ञान) पदं तथा 1998....

जूना-अखाड़ाचार्यः महामण्डलेश्वरः स्वामी-अवधेशानंद-गिरि-महाराजः

August 6, 2025

स्वामी-अवधेशानन्द-गिरी-महाराजः नागा साधूनां सर्वतो महान् च प्राचीनः (भारते) समूहस्य जूना अखाडस्य प्रसिद्ध आचार्य महामण्डलेश्वरः इति रूपेण संसारं विख्याताः सन्ति। ते केवलं एकः आध्यात्मिकगुरुः न, अपि....

क्रान्तिकारी-दुर्गादेवी- भारतस्य क्रान्तिकारी इतिहासे पुरुषाणां इतिहासः अतुलनीयः अस्ति

August 6, 2025

भारतस्य क्रान्तिकारी इतिहासे पुरुषाणां इतिहासः अतुलनीयः अस्ति; किन्तु कतिपय वीराः महिलाः अपि आसन्, याः स्वकीय परिवारं च पारं गत्वा मातृभूमिं स्वतन्त्रं कर्तुं संघर्षं कृतवन्तः। दुर्गाभाभी....

दीनदयालजी महोदयः समाजं जीवत्सत्त्वरूपेण कल्पितवन्तः यः उपजायमानायां मृदायां पल्लवितः वृक्षः सदृशः अस्ति

August 6, 2025

अस्मिन् वर्षे ‘एकात्म मानववादः’ इति सिद्धान्तस्य 60 वर्षाणि पूर्णानि सन्ति, यं पण्डित दीनदयाल उपाध्यायः 4 जून, 1964 तमे दिनाङ्के प्रस्तोतः आसीत्। एषः परिवर्तनकारी विचारधारा सामाजिक....

डॉ० टी०एन० सिंह – भारतीयप्रौद्योगिकीसंस्थानस्य पटना निदेशकः

August 6, 2025

भूविज्ञानाय समर्पितः वैज्ञानिकः प्रो० टी०एन० सिंह महोदयस्य जन्म स्टील सिटी भिलाई (छत्तीसगढ़े) ९ अगस्त १९६२ तमे वर्षे अभवत्। भुविज्ञानस्य क्षेत्रे तेषां उल्लेखनीयं योगदानं विद्यते, तथापि....

सनातनसंस्कृत्याः अग्रणी आचार्यः महामण्डलेश्वरः कैलाशानन्दगिरिः महाराजः

August 6, 2025

पूज्य आचार्यः महामण्डलेश्वरः कैलाशानन्दगिरिः महाराजः अद्यतनस्य सनातनसंस्कृत्याः ध्वजवाहकः अस्ति। देशे तथा विदेशे तस्य कोटिशः अनुयायिनः सन्ति, तथा च आचार्यरूपेण सहस्रशः सनातनिधर्मस्य साधु-सन्तानाम् नेतृत्वं कुर्वन् अस्ति।....

Next