मुखपृष्ठ

शारदीय नवरात्रि २०२५: प्रातः वा सायं? नवरात्रिस्य कः समयः पूजार्थं श्रेष्ठः ?

September 25, 2025

अद्यत्वे शारदीय-नवरात्रस्य पवित्र-दिवसाः चलन्ति। एषः शुभ-अवसरः मातुः दुर्गायाः नव-स्वरूपेभ्यः समर्पितः अस्ति। ज्योतिष-शास्त्रानुसारम्, नवरात्रे मातुः दुर्गायाः पूजा-उपासनायाः कृते सर्वाः मनोकामनाः पूरिताः भवन्ति। शारदीय-नवरात्रस्य नवसु दिवसेषु मातुः....

नवः अमेरिकदेशस्य राजदूतः, ट्रम्पस्य सन्देशश्च — भारतस्य महत्त्वम्।

August 31, 2025

सर्जियो गोर नामकः न केवलं पराङ्मुखः अधिकारी, अपि तु सः विश्वासपात्रः च। तेन अस्य नियुक्तिः परम्परातीताऽपि सत्त्वा अत्यन्तं फलप्रदा भविष्यति। अमेरिकायाः नूतनः भारतदूतः सर्जिओ गोः....

पि. एम्. मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः स्पष्टम् अवधानं दत्तवान्, “किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति

August 5, 2025

लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18....

मोदीसर्वकारे छात्राणां भविष्येन सह कोऽपि सहमति-असम्भवः

August 5, 2025

NEET परीक्षा रेचन-प्रकरणे दोषी न मुक्ताः भविष्यन्तिसर्वकारस्य बृहत् निर्णयः, सीबीआइ परीक्षायां अनियमितानां अन्वेषणं करिष्यति नवदेहली । २०२४ तमेवर्षे एन. ई. ई. टी. (यूजी) परीक्षायां कथित-अनियमितानां....