ऐतिहासिक धरोहर

नालंदा विश्वविद्यालयः प्राचीन भारतस्य उच्चशिक्षायाः प्रमुखतमं च प्रसिद्धतमं केन्द्रं अस्ति

August 5, 2025

नालंदा विश्वविद्यालयः प्राचीन भारतस्य उच्चशिक्षायाः प्रमुखतमं च प्रसिद्धतमं केन्द्रं अस्ति। बिहारस्य नालंदा जिलायां एकः नालंदा विश्वविद्यालयः अस्ति यत्र देशविदेशस्य छात्राः शिक्षायाः हेतु आगत्य आसन्। अद्यतने....

विश्वनाथ मंदिर भगवान शिवस्य द्वादश ज्योतिर्लिंगेषु एकं अस्ति

August 5, 2025

विश्वनाथ मंदिर भगवान शिवस्य द्वादश ज्योतिर्लिंगेषु एकं अस्ति। वाराणसी नगरे ज्ञानवापी मस्जिदस्य प्रकरणम् अत्यधिकं चर्चितम् अस्ति। ज्ञानवापी मस्जिदे यथापरिसेवायाः विवादः यः किञ्चिदधिकम् पुरातनस्य विध्वंसगाथायाः पुनरुत्थानं....