ऐतिहासिक धरोहर
सांचीस्तूपस्य इतिहासः
यथा भारतीयइतिहासः विश्वेऽस्मिन्सर्वेभ्यः प्राचीनतमः इतिहासः अस्ति, तथा एषां इतिहासविरासतां मध्ये एकं प्राचीनं स्मारकं अस्ति – सांचीस्तूपः, यः एकं बौद्धस्मारकं अस्ति। एषः स्तूपः तृतीया शताब्दी पूर्वत:....
भोजेश्वर-मंदिरम्
मध्यप्रदेशराज्यस्य राजधानी भोपालात् 32 किमी दूरे स्थितं भोजपुरं नामकं पर्वतशृंगे विशालं अधूरं शिवमन्दिरं अस्ति। एतत् भोजपुरशिवमन्दिरं अथवा भोजेश्वरमन्दिरं नाम्ना प्रसिद्धं अस्ति। इतिहासकाराः कथयन्ति यः भोजपुरमन्दिरं....
भगवान् बुद्धः भारतस्य धार्मिकेतिहासे अतिमहत्वपूर्णं स्थानं यतः प्राप्नुवन्ति
महाबोधिमन्दिरः बिहारप्रदेशस्य बोधगयायां स्थितः एकः यूनेस्को-विश्वधरोहरस्थलः अस्ति, यः भारतस्य दशसु सुप्रसिद्धेषु मन्दिरेषु गणनां प्राप्नोति। अयं महाबोधिमन्दिरः एकः बौद्धमन्दिरः अस्ति, यः “महाजागृतिमन्दिरः” इत्यपि कथ्यते। अस्य मन्दिरस्य....
मार्तण्ड-सूर्यमंदिर-काश्मीरः कश्मीरस्य पराक्रमी राजा ललितादित्यः मुक्तापीडः
कश्मीरप्रदेशे एकः महापराक्रमी राजा ललितादित्यः मुक्तापीडः आसीत्। कथ्यते यत् मार्तण्डसूर्यमन्दिरं तेनैव निर्मितं कृतम्। तस्मिन्काले भारतस्य, ईराणस्य मध्य एशियायाः च अनेकप्रदेशेषु करकोटवंशस्य ललितादित्यस्य मुक्तापीडस्य शासनं विस्तृतमासीत्।....
एषा सहनशीलतायाः भावना प्रदर्शयन्ति, यः प्राचीन भारतस्य विशेषता अस्ति
चट्टानानि कर्तयित्वा निर्मितानि बौद्धगुफा-मन्दिराणि च मठाः अजंता ग्रामस्य समीपे, उत्तर-मध्य महाराष्ट्रस्य पश्चिमे भागे स्थितानि सन्ति, यानि भित्तिचित्रकला हेतु प्रसिद्धानि। औरंगाबादात् 107 किलोमीटर पूर्वोत्तरदिशि वगुर्ना नदीगर्तस्य....
नटराज-मंदिर-चिदंबरम्, थिल्लै-नटराज-मंदिर इति अपि उच्यते
नटराज-मंदिर-चिदंबरम्, थिल्लै-नटराज-मंदिर इति अपि उच्यते। एषः मंदिरः भगवतः शिवाय समर्पितः अस्ति। एषः मंदिरः भारतस्य दक्षिणात्याः तमिलनाडु राज्यम् अस्ति। मंदिरस्य पुराणकथासु गहनं सम्बंधः अस्ति। यदा नगरस्य....
विक्रमशिला – प्राचीन युगस्य विश्वविद्यालयः
भारतः आध्यात्मिकः देशः अस्ति यत्र शिक्षा केन्द्राणां इतिहासः सहस्त्रद्वयं पुरातनः अस्ति। गुप्तकालस्य समये सम्राट् कुमारगुप्तः प्रथमः ४१५-४५४ ई.पू. तमे कालस्य नालंदा विश्वविद्यालयस्य स्थापने करणीयः आसीत्।....
बैद्यनाथ ज्योतिर्लिंगः प्रादुर्भावः पौराणिककथा
एकदा राक्षसराजः रावणः हिमालये स्थित्वा भगवान् शिवस्य घोरतपसा तपस्याम् अकरोत्। तेन स्वस्य एकैकं शिरः काटित्वा शिवलिङ्गस्य उपरि स्थापयामास। एषः प्रक्रिया यत्र, तेन नौ शिरः शिवलिङ्गे....
महान प्राणावन चोल मंदिरम्
दक्षिणभारतस्य महाचोलमन्दिरं दक्षिणभारते चोलसाम्राज्यस्य तमिलसभ्यतायाः च वास्तुकलाविचारधारा च विकसितस्य अद्वितीयं साक्ष्यम् अस्ति । द्रविडशैल्याः मन्दिरस्य (पिरामिड-गोपुररूपस्य लक्षणं) वास्तु-अवधारणायाः परिष्कारे उत्कृष्टं सृजनात्मकं उपलब्धिं प्रतिनिधियति चोला, तमिलनाडु,....
कोर्नक्-मन्दिरं- भारतस्य प्रमुखेषु सूर्यमन्दिरेषु अन्यतमम् अस्ति
कोर्नक्-मन्दिरं भवान् 10 रूप्यकाणां नोटस्य पृष्ठभागे कोर्नक्-सूर्यमन्दिरस्य चित्रं अवश्यं दृष्टवान् स्यात्। इदं भारतस्य प्रमुखेषु सूर्यमन्दिरेषु अन्यतमम् अस्ति। इदं मन्दिरं एवं निर्मितम् आसीत् यत् सूर्यस्य प्रथमं....















