समाचार वार्ता
चन्द्रयान-३ सफलता-प्राप्त्या पश्चात् इसरो चन्द्रयान-४ लक्ष्यस्य बद्धः कुर्वते
चन्द्रयान-४ भारतस्य आगामि महत्वाकांक्षी चन्द्रलक्ष्यम् अस्ति, यस्य मुख्योद्देश्यः चन्द्रेण प्रतिदर्शं सङ्कलनं कृत्वा तान् पृथ्वीं प्रेषयितुं अस्ति। एषः लक्ष्यं ३६ मासेषु पूर्णं कर्तुं लक्ष्यं धारयति, यस्य....
स्वामी विवेकानन्दस्य शिकागो उद्बोधनम्
12 जनवरी 1863 ख्रिस्ताब्दे कोलकातानगरे प्रतिष्ठितपरिवारस्य सदस्ययोः विश्वनाथदत्तस्य भुवनेश्वरीदेव्याः च गृहे बालकस्य जन्म अभवत्। भगवानः शिवस्य तपस्याया अनन्तरं जातं एतत् बालकं बाल्ये “नरेन्द्रनाथदत्त” इति नाम....
भारतस्य वर्तमानस्मिन् परिवर्तमाने विश्वे स्थानं कुत्र अस्ति।
अद्य वर्तमाने विश्वे बहवः विक्षोभाः सन्ति। बहवः राष्ट्राः कोविड् महामारीया जातानां सामाजिक-आर्थिक-हानिनां पुनरुत्थानं कर्तुं प्रयत्नं कुर्वन्ति। यूक्रेनदेशे सञ्चलमानः संघर्षः ऊर्जा खाद्य सुरक्षा च पर गंभीरं....
“किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति,
लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18....
अरविन्द केजरीवाल इत्यस्य मोचनस्य विषये अद्यावधि निर्णयः न अभवत् इति
नवदेहली। नव-उत्पादशुल्क-नीति-विवादेन सम्बद्धस्य धनशोधन-प्रकरणस्य प्रतिभूति-आदेशस्य विषये दिल्ली-उच्चन्यायालयस्य अन्तरीम-स्थगनस्य विरुद्धं दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः सर्वोच्चन्यायालयं प्रविष्टवान्। निम्नन्यायालयेन जून्-मासस्य 20 दिनाङ्के अरविन्द् केज्रिवाल् इत्यस्मै प्रतिभूतिः प्रदत्ता, परन्तु उच्चन्यायालयेन....
बाह्य-दिल्लीप्रदेशे शीघ्रं जनाः श्रीकेदारनाथधामस्य दर्शनं प्राप्स्यन्ति
बुराड़ी, बाह्य-दिल्लीप्रदेशे शीघ्रं जनाः श्रीकेदारनाथधामस्य दर्शनं प्राप्स्यन्ति। अस्य निमित्तं बुराड़ी क्षेत्रे श्रीकेदारनाथमन्दिरस्य निर्माणं क्रियते। बुधवासरे मुख्यातिथिरूपेण आगतवान् उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महाभागः मन्दिरस्य शिलान्यासं कृतवान्। बाह्यदिल्लीप्रदेशे....
दोषिनः न रक्षिताः भविष्यन्तिः धर्मेन्द्र प्रधानः
रविवासरे राष्ट्रिय-परीक्षण-अभिकरणस्य (एन्. टी. ए.) अधिकारिणां विरुद्धं कार्यस्य आश्वासनं दत्तवान्, केन्द्रीय-शिक्षा-मन्त्रिणः धर्मेन्द्र-प्रधानः अवदत् यत् यदि ते 2024 तमवर्षस्य राष्ट्रिय-अर्हता-सह-प्रवेश-परीक्षायाः (एन्. ई. ई. टी.) सञ्चालने अनियमिततायाः....
यू. जी. सी. एन्. ई. टी. परीक्षायाः अन्वेषणम् अपि
सी. बी. आई. इत्यनेन यू. जी. सी. एन्. ई. टी. परीक्षायाः कथितस्य पेपर-स्रावस्य अन्वेषणं प्रचलति, यत् अस्मिन् वर्षे जून्-मासस्य 18 दिनाङ्के आयोजितम् आसीत्, ततः दिनद्वयानन्तरं....
मोदीसर्वकारे छात्राणां भविष्येन सह कोऽपि सहमति-असम्भवः
NEET परीक्षा रेचन-प्रकरणे दोषी न मुक्ताः भविष्यन्ति सर्वकारस्य बृहत् निर्णयः, सीबीआइ परीक्षायां अनियमितानां अन्वेषणं करिष्यति नवदेहली । २०२४ तमेवर्षे एन. ई. ई. टी. (यूजी) परीक्षायां....














