समाचार वार्ता

योगिना छात्रेभ्यः नवतिः कोटि रुप्यकाणि प्रेषितानि, उक्तवान् – “प्रवेशमात्रेण खातं प्रति छात्रवृत्तिः आगमिष्यति”

September 26, 2025

उत्तरप्रदेशराजधानी लखनऊनगरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते समारोह इत्यस्मिन् योगी आदित्यनाथः मुख्यमन्त्री त्रयः लक्षाः षट्नवतिः षट्सहस्राणि (3,96,602) छात्राणां खातेषु अष्टनवतिः कोट्यधिकं (89.96) कोटिर्मूल्यं प्रत्यक्षं स्थानान्तरितवान्। मुख्यमन्त्री अवदत्— “शीघ्रमेव....

राष्ट्रपतिः द्रौपदी मुर्मू वृन्दावनम् आगता : ठाकुर-बांकेबिहारी-मन्दिरे पूजां च अर्चनां च अकुर्वन्

September 25, 2025

मथुरा, २५ सेप्टेम्बर २०२५ भारतस्य राष्ट्रपतिः श्रीमती द्रौपदी मुर्मू गुरुवासरे विशेष रेलयानमार्गेण वृन्दावनम् आगता च। तत्र ठाकुर-बांकेबिहारी-मन्दिरे सायं सम्यग् विधिवत् पूजां कृत्वा भगवतः चरणयोः शिरः....

सीएम धामी ने पं. दीनदयाल उपाध्याय अद्यत्वे अपि स्वस्य आदर्शाः सर्वेभ्यः प्रेरयन्ति इति वदन्।

September 25, 2025

देहरादून, २५ सितम्बर २०२५ उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह धामीः गुरुवासरे पंडितदीनदयाल उपाध्यायस्य जन्मदिवसस्य दिने देहरादूनस्य दीनदयालपार्के प्रतिमायाः मालाप्रदानं कृत्वा श्रद्धांजलिम् अर्पितवती। अस्मिन् अवसरे सीएम इत्यनेन उक्तं....

इत्यनेन ग्रेटर नोएडातः ‘आत्मनिर्भर भारतस्य’ उद्घाटनं, सन्देशः प्रदत्तः

September 25, 2025

ग्रेटर नोएडा, २५ सितम्बर २०२५ गुरुवासरे ग्रेटर नोएडानगरस्य इण्डिया एक्स्पो सेण्टर एण्ड् मार्ट् इत्यत्र उत्तरप्रदेशस्य अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन कृतम्। इस अवसर पर मुख्यमंत्री....

ओडिशा-राज्यस्य खुर्दा-जिले स्थितस्य मुदुलिधियाह्-ग्रामस्य लघु-कृषकस्य पुत्रः शुभं सबरः चत्वारः सहोदराणां ज्येष्ठः अस्ति। सः ओडिशायाः बेरहाम्पुर-स्थिते वैद्यकीय-महाविद्यालये चिकित्सालये च प्रवेशं प्राप्तवान्।

August 31, 2025

जून १४ दिने बङ्गलूरु-नगरस्थे निर्माणस्थले श्रमन् शుభं सबरः जीवनं परिवर्तयन् एकेनैव दूरवाण्याः आह्वानेन अभवत्। तस्मिन् समये श्रमस्य चरमे काले सति अपि, तस्य श्रान्तिः दुःखं च....

जम्मू-काश्मीरस्य उधम्पुर्-प्रदेशे यानं गह्वरे पतितम् – ३ CRPF सैनिकाः वीरमृत्युम् आपन्नाः, बहवः आहताः।

August 7, 2025

त्रयः केन्द्रीयरक्षितपुलिसबलस्य (CRPF) सैनिकाः दुःखदं निधनं प्राप्तवन्तः, अन्ये च बहवः सैनिकाः आहताः अभवन्, यतः ते यानमेकं आरुह्य उधम्पुर् जनपदे जम्मू-काश्मीरप्रदेशे एकस्मिन् गह्वरे पतितम्। आधिकारिकस्रोतानुसारं, तदयानं....

त्रयाणां विद्यार्थिनां मृत्युनंतरं दिल्ली-नगर-निगमः कृतसंघर्षः

August 6, 2025

दिल्ली नगरस्य राजेंद्रनगरप्रदेशे अवैधेन प्रकारेण भूमिगतस्थाने सञ्चालितानि त्रयोदश कोचिंग केन्द्राणि MCD इति संस्थया सीलितानि। मेयर शैली ओबेरॉय उक्तवती यत् एतां घटनां गंभीरतया स्वीकृत्य अहम् रविवासरे....

विनियोग वायू-प्रदूषक कारणे GRAP वल-3 विनियोग, विश्‍वासी विश्‍वासी?

August 6, 2025

दिल्लीमध्ये वायू-प्रदूषणवृद्धिः च गंभीर AQI पटलस्य दृष्टिगत्य GRAP-3 अन्तर्गतं कतिपय कटकं प्रतिबंधानि आदेशः कृतानि सन्ति। निर्माण और विध्वंस क्रियायाः, BS-III पेट्रोल इति एवं BS-IV डीजेल....

प्रधानमन्त्री मोदिना त्रीणि परमरुद्रसुपरसंगणकानि उद्घाटितम्

August 6, 2025

प्रधानमन्त्री नरेन्द्रमोदिना 26 सितम्बर 2024 तमे दिने परम रुद्र इति त्रयः महाशक्तिसम्पन्नाः सुपरसंगणकाः आभासी रूपेण उद्घाटिताः, येन वञ्चितानां सशक्तिकरणाय प्रौद्योगिकीविकासस्य महत्त्वं प्रकाशितम्। राष्ट्रीयसुपरकम्प्यूटिंगमिशन इत्यस्य (NSM)....

उपाधिप्रदानसमये अधुना कृष्णवस्त्रस्य स्थानं भारतीयवस्त्रं गृह्णिष्यन्ति छात्राः, मंत्रालयस्य आदेशः।

August 5, 2025

दीक्षान्तसमारोहे अद्यावधि कृष्णवस्त्रं तथा च टोपी इति धारणं प्रचलति। यः अधुना चिकित्सामहाविद्यालयानां कृते परिवर्त्यते। स्वास्थ्य परिवारकल्याणमंत्रालयेन सर्वेभ्यः चिकित्सामहाविद्यालयेभ्यः नवीनवस्त्रसंहितायाः प्रस्तावं प्रेषणं कर्तुं निर्दिष्टम् अस्ति। स्वास्थ्यमंत्रालयस्य....