समाचार वार्ता

“चॉकलेट्-आशीर्वादाभ्यां बालहृदयानि विजित्य—गोरखनाथमन्दिरे योगीआदित्यनाथस्य आत्मीय-संवादः”

October 3, 2025

उत्तरप्रदेशस्य गोरखपुरे गोरखनाथमन्दिरप्राङ्गणे शुक्रवासरे प्रातःकाले मनोहरं दृश्यं दृष्टम्। मुख्यामन्त्री योगी आदित्यनाथः स्वस्य परम्परानुगतदैनिकक्रमेण भ्रमणं कुर्वन् बालकैः सह आत्मीयं साक्षात्कारं कृतवान्। मन्दिरभ्रमणसमये श्रद्धालुभिः सह आगतान् नन्हकबालकान्....

नवरात्रे काश्यां देवी-भक्त्या आविष्टा जनता— मङ्गलगौरी-अन्नपूर्णा-मन्दिरेषु गुञ्जन्ति जयघोषाः।

September 30, 2025

उत्तरप्रदेशस्य शिवनगर्यां काश्यां शारदीयनवरात्रपर्वणः अष्टमे दिने माता महागौरी-देव्याः भक्त्याः उल्लासः व्याप्यते। पंचगङ्गाघाटे स्थिते मङ्गलगौरी-मन्दिरे, काशीविश्वनाथमन्दिरस्य समीपे च माता अन्नपूर्णा-मन्दिरे प्रातःकाले एव श्रद्धालूनां विशालः समुदायः एकत्रितः।....

अयोध्या— हनुमानगढीमन्दिरस्य प्रसादलड्डूनां शुद्धताविषये प्रश्नः उत्पन्नः। FSDA-परीक्षणे द्वौ नमूनौ असफलौ अभवताम्।

September 30, 2025

रामनगर्याः अयोध्यायाः प्रसिद्धे हनुमानगढी-मन्दिरे प्रदत्तप्रसादस्य शुद्धतायाः विषये महत् प्रश्नः उद्भूतः। खाद्यसुरक्षा-औषधिप्रशासनस्य (FSDA) परीक्षणे बजरङ्गबलये अर्प्यमाणाः देशीघृतनिर्मिताः बेसनलड्डवः मानकान् नासम्पद्यन्त। FSDA-कर्मचारीभिः गृहीतानां त्रयाणां नमूनानाम् मध्ये द्वौ....

उत्तरप्रदेश-भाजपायाः आत्मनिर्भरभारतसंकल्पाभियाने दुकानेषु “गर्वेण वद — एषः स्वदेशी” इति स्टिकराः दृश्यन्ते।

September 29, 2025

भारतीयजनतापक्षेन उत्तरप्रदेशे स्वदेश्याः विषयं जनान्दोलनस्य रूपेण प्रसारितुं त्रिमासपर्यन्तं “आत्मनिर्भरभारतसंकल्पाभियानः” इति कार्यक्रमः आरब्धः। पक्षस्य प्रदेशाध्यक्षः भूपेन्द्रसिंह चौधरी सोमवासरे उक्तवान् यत्— अयं अभियानः पूर्वप्रधानमन्त्रिणः अटलविहारी-वाजपेयी-महोदयस्य जयन्त्याः दिनं....

मथुरायां लोकसभाध्यक्षः ओम्‌ बिरला आगतः। सः राधाराण्यै शीर्षनमस्कारं कृतवान्। पश्चात् मोरारीबापुः तस्मै आशीर्वादं दत्तवान्।

September 29, 2025

यूपी-प्रदेशस्य ब्रजभूमौ मथुरानगरे शनिवासरे लोकसभाध्यक्षः ओम्‌ बिरला धर्मपत्नी सहितः बरसानाग्रामं प्राप्तः। तत्र श्रीजी-मन्दिरे सः राधाराण्यै शीर्षं नत्वा प्रणामं कृतवान्। अनन्तरं सः माताजी-गॊशालायां स्थितं रामकथां वदन्तं....

नरेन्द्रसिंहनॆगी-संस्कृतिसम्मानसमारॊहे मुख्यामन्त्रिणा पुष्करधामिना सुप्रसिद्धसाहित्यकारः एस्‌.आर्‌. हरनॊट् इति सम्मानितः अभवत्।

September 29, 2025

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी देहरादूने सम्पन्ने ‘नरेन्द्रसिंह नेगी संस्कृति सम्मान’ इत्यस्मिन् समारोह उपस्थाय भागं गृहीत्वा हिमाचलप्रदेशस्य वरिष्ठः साहित्यकारः एस्.आर्. हरनोटः सम्मानितः। मुख्यमन्त्री धामी अवदत्— “नरेन्द्रसिंह नेगी....

“विकसित उत्तरप्रदेशः @ 2047” इत्यस्य कार्यक्रमे पंचायतप्रतिनिधयः स्वविकासनवाचारान् मुख्यमंत्री योगी आदित्यनाथं प्रति प्रकटयामासुः।

September 29, 2025

गोरखनाथे गोरखपुरे स्थिते कैम्पकार्यालयात् मुख्यमंत्री योगी आदित्यनाथः “विकसित यूपी @ 2047” इत्यस्य कार्यक्रमे जनपदक्षेत्रपंचायताध्यक्षैः सह प्रत्यक्षं संवादं कृतवान्। प्रतिनिधयः अतीतानि अष्टादशवर्षाणि अर्धानि च यावत् स्वक्षेत्रेषु....

नवरात्रोৎসवे कांग्रेसपक्षीयकार्यालये कन्यापूजनं सम्पन्नम्। प्रदेशाध्यक्षः अजय राय नामकः कन्यानां पादौ पखार्य भोजनं प्रावर्तयत्।

September 29, 2025

लखनऊ, २९ सितम्बर २०२५ नवरात्रोत्सवस्य पावनसन्दर्भे सोमवासरे उत्तरप्रदेशराजधानी-लखनऊ-नगरस्य माल् एवेन्युस्थिते प्रदेशकांग्रेसकार्यालये कन्यापूजन-भोजनकार्यक्रमः आयोजितः। अयं कार्यक्रमः कांग्रेससेवादलेन व्यवस्थापितः, यस्मिन् प्रदेशाध्यक्षः अजय राय स्वयं उपस्थितः आसीत्। सः....

पीएम नरेंद्र मोदी महोदयेन बीएसएनएलस्य ४जी जालं लोकार्पितम्। अस्मिन् अवसरि मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् भारतं “डिजिटल्-नेता” इति रूपेण विश्वे प्रतिष्ठितम्।

September 27, 2025

प्रधानमन्त्री नरेन्द्रमोदी महोदयः शनिवासरे ओडिशाराज्यात् भारतसञ्चारनिगमस्य (BSNL) स्वदेशी ४जी (५जी-सज्जं) जालं औपचारिकतया उद्घाटयत्। एषा ऐतिहासिकसिद्धिः भारतं तेषां विरलदेशानां मध्ये स्थापयति, येषां स्वकीयम् ४जी निर्माणं तथा....

“सड़कानां भविष्यति आधुनिकस्वच्छता – धामिना वैक्यूमाधारितं स्विपिंग्-यानं प्रेषितम्”

September 26, 2025

उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महोदयेन देहरादूननगरे स्थिते मुख्यमन्त्रिणः शिविरकार्यालयात् नगरनिगमस्य नूतनं वैक्यूमाधारितं सड़क-स्वीपिंग्-यानं ध्वजं प्रदर्श्य प्रेषितम्। एषा योजना नगरे स्वच्छ–आधुनिक–निर्मल–वायुमण्डलस्य दिशि महत्त्वपूर्णं चरणं मन्यते। मुख्यमन्त्रिणा उक्तम्....

Next