काउंसिल वार्ता
जनाः रामायण-वार्ताः पत्रिकां प्रति अत्यधिकं उत्साहिताः सन्ति
रामायण-अनुसंधान-परिषद् सीतामढ़ीमध्ये गत ५ वर्षेभ्यः जनजागरूकता-अभियानं चालयति, जगतजननी प्राकट्यस्थले सीतामढ़ी नगरे मातासीतायाः विश्वे सर्वोत्तमे प्रतिमा स्थापयितुं यत्र योजना अस्ति! परिषदस्य विश्वासः अस्ति यः एषा केवलं....
श्रीभगवत्याः रूपेण मातुः सीतायाः प्रथमं प्रतिष्ठायाः क्रमेण एतत् स्थलं शक्तितीर्थरूपेण विकसितुं संकल्पितम्
रामायण रिसर्च काउंसिल सीतामढ़्यां गतपञ्चवर्षेभ्यः जनजागरूकताभियानं कारयति, जगज्जननी श्रीसीता-जन्मस्थले सीतामढ़्यां मातुः सीतायाः विश्वस्य सर्वतोच्चप्रतिमायाः प्रतिष्ठायाः योजना अस्ति। काउंसिलस्य मतं यत् एषा केवलं प्रतिमास्थापना एव न,....
सीतामढ्यां गत पञ्चवर्षाभ्यन्तरे जनजागरणकार्यक्रमं सञ्चालयति
सीतामढ्यां गत पञ्चवर्षाभ्यन्तरे जनजागरणकार्यक्रमं सञ्चालयति। जगज्जननी श्रीसीता मातुः प्राकट्यस्थले सीतामढ्यां मातुः सीतायाः विश्वस्य सर्वोच्चप्रतिमायाः प्रतिष्ठां कर्तुं गच्छति। परिषदस्य मतं यत् एषा प्रतिमा केवलं प्रतिष्ठा न....
रामायण-शोध-परिषदः सीतामढ़े पञ्चवर्षेभ्यः जन जागरूकता अभियानं योजयति
रामायण-शोध-परिषदः सीतामढ़े पञ्चवर्षेभ्यः जन जागरूकता अभियानं योजयति। जगत जननी सीतामढ़े माता सीता जी विश्वस्य सर्वोच्चं प्रतिमा स्थापयितुं गत्वा अस्ति। परिषदस्य मतम् अस्ति यः एषा केवलं....
काउंसिल सीतामढ्यां विगते पञ्चवर्षाणां यावत् जनजागरणकार्यक्रमं सञ्चालयति
रामायण रिसर्च काउंसिल सीतामढ्यां विगते पञ्चवर्षाणां यावत् जनजागरणकार्यक्रमं सञ्चालयति। जगज्जननीमातुः सीतायाः प्राकट्यस्थले सीतामढ्यां माता सीता जगति सर्वतो उच्चतमा प्रतिमा स्थापयिष्यते। परिषदस्य मतं अस्ति यत् एषा....
उत्तमकार्याणि कृत्वा प्रमुखेषु व्यक्तिषु रामायणी पुरस्कारः प्रदत्तः
रामायण रिसर्च काउंसिलस्य तत्वाधानं मध्ये आयोजितस्य #सीता संवाद कार्यक्रमे समाजे उत्तमकार्याणि कृत्वा प्रमुखेषु व्यक्तिषु रामायणी पुरस्कारः प्रदत्तः। काउंसिलस्य मतम् अस्ति यः समाजः केवलं उन्नतिः स्यात्....











