पीएम मोदी इत्यस्य १९ मिनिट् यावत् राष्ट्रं प्रति सम्बोधनं, उक्तं यत् जीएसटी सुधारः सर्वेषां कृते माधुर्यं आनयिष्यति । प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रं सम्बोधितवान्। सः “नवीनपीढीयाः जीएसटीसुधाराः” इति विषये राष्ट्रं सम्बोधितवान् । श्वः जीएसटी-बचत-महोत्सवः आरभ्यते इति सः अवदत्। अस्माभिः स्वावलम्बी भारतं प्रति अग्रे गन्तव्यम्। प्रत्येकं गृहे प्रत्येकं दुकाने च स्वदेशीयपरिचयः भवेत्। एतेन लघु-मध्यम-कुटीर-उद्योगानाम् लाभः भविष्यति । रविवासरे सायं ५ वादने प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रं सम्बोधितवान्। सः दारिद्र्यस्य पराजयस्य, नूतनमध्यमवर्गस्य, लघु-सूक्ष्म-कुटीर-उद्योगानाम्, स्वदेशी-स्वाश्रित-भारतस्य, नवरात्रि-उत्सवस्य च चर्चां कृतवान् । सः अवदत् यत् विगत ११ वर्षेषु २५ कोटिजनाः दारिद्र्यात् बहिः आगत्य नूतनमध्यमवर्गे सम्मिलिताः। नवीनजीएसटी-दरेण निर्धनानाम् मध्यमवर्गस्य च लाभः भविष्यति। जीएसटी न्यूनीकृतेन एमएसएमई-संस्थानां कृते द्विगुणाः लाभाः प्राप्यन्ते । सः नागरिकान् मेड इन इण्डिया उत्पादान् क्रीत्वा स्वदेशीम् अङ्गीकुर्वन्तु इति आग्रहं कृतवान्। श्वः नवरात्र्याः प्रथमदिनात् आरभ्य देशे अग्रिमपीढीयाः जीएसटी सुधाराः कार्यान्विताः भविष्यन्ति।






