
नवरात्र्याः प्रथमदिने कलशस्थापनानन्तरं देवी शैलपुत्री पूज्यते । शैलपुत्री, संस्कृतभाषायां, द्वयोः शब्दयोः संयोगः- ‘शैल’ अर्थात् पर्वतः ‘पुत्री’ अर्थात् कन्या च; सा हिमालयस्य कन्या अस्ति। शैलपुत्रीदेव्याः चित्रचित्रे दक्षिणहस्ते शूलं, वामे पद्मपुष्पं, ललाटे अर्धचन्द्रं च कृत्वा चित्रिता अस्ति । सा वृषभं नन्दीम् आरुह्य चित्रिता अस्ति।माता शैलपुत्री पूजा विधि, शुभ समयप्रातः जागृत्य स्नानं कृत्वा स्वच्छवस्त्राणि धारयन्तु। ततः पिष्टचतुष्कोणं कृत्वा देवीदुर्गायाः कलशस्य च प्रतिमां मञ्चे स्थापयन्तु। देवी शैलपुत्रीं ध्यानं कृत्वा व्रतस्य संकल्पं कुर्वन्तु। यतो हि देवी शैलपुत्री श्वेतवर्णं प्रीयते, तस्मात् तस्याः श्वेतवस्त्राणि श्वेतपुष्पाणि च समर्पयन्तु। यदा सम्भवं तदा केवलं श्वेतमिष्टान्नानि अर्पणार्थं प्रयोजयन्तु। तदनन्तरं भगवती शैलपुत्री कथा श्रृणुत।
माँ शैलपुत्री हेतु प्रसाद एवं मन्त्रनवरात्र्याः प्रथमदिने वयं देसीघृतेन निर्मितं प्रसादं अर्पयितुं शक्नुमः। यत्र मन्त्रः किञ्चित् एवं विधः-
देवी सर्वभूतेशु शैलपुत्री रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः





