द्रौपदी मुर्मु गयायाः पिण्डदानं कर्तुं प्रथमा राष्ट्रपति जाताऽभवोत्। तस्याः राष्ट्रपति पदे स्थित्वा पिण्डदानं कृतम्। देशस्य द्वितीया स्त्री राष्ट्रपति द्रौपदी मुर्मु या गयायाः आगमनं ऐतिहासिकम् आसीत्। राष्ट्रपति विष्णुपदमध्ये पिण्डदानं कृतम्। शनिवासरे प्रातः विष्णुपद मंदिरे गयाश्राद्धं कृत्वा द्रौपदी मुर्मु गयायाः पिण्डदानं कर्तुं प्रथमा राष्ट्रपति जाताऽभवत्। तस्याः राष्ट्रपति पदे स्थित्वा पिण्डदानं कृतम्। पूर्वं गयायां द्वौ राष्ट्रपति आर् वेंकटरमण ज्ञानी जैल सिंह आगतौ, किन्तु ते पिण्डदानं न कृत्वा। श्री विष्णुपद प्रबंधकारिणी समितिः अध्यक्षः शंभू लाल विट्ठलः उवाच यः विष्णुनगरे शनिवासरे प्रथमं भारतीयस्य राष्ट्रपति पिण्डदानं कृतवान्। एषः गयायाः विशेषतः विष्णुपद मंदिरस्य ऐतिहासिकदिवसः आसीत्। शनिवासरस्य दिनं गयापालस्य बही-खातासु साम्मुख्येन इतिहासस्य पृष्ठेषु अमरमभवत्।






