shivam singh

ओडिशा-राज्यस्य खुर्दा-जिले स्थितस्य मुदुलिधियाह्-ग्रामस्य लघु-कृषकस्य पुत्रः शुभं सबरः चत्वारः सहोदराणां ज्येष्ठः अस्ति। सः ओडिशायाः बेरहाम्पुर-स्थिते वैद्यकीय-महाविद्यालये चिकित्सालये च प्रवेशं प्राप्तवान्।

On: August 31, 2025

जून १४ दिने बङ्गलूरु-नगरस्थे निर्माणस्थले श्रमन् शుభं सबरः जीवनं परिवर्तयन् एकेनैव दूरवाण्याः आह्वानेन अभवत्। तस्मिन् समये श्रमस्य चरमे काले सति अपि, तस्य श्रान्तिः दुःखं च....

नवः अमेरिकदेशस्य राजदूतः, ट्रम्पस्य सन्देशश्च — भारतस्य महत्त्वम्।

On: August 31, 2025

सर्जियो गोर नामकः न केवलं पराङ्मुखः अधिकारी, अपि तु सः विश्वासपात्रः च। तेन अस्य नियुक्तिः परम्परातीताऽपि सत्त्वा अत्यन्तं फलप्रदा भविष्यति। अमेरिकायाः नूतनः भारतदूतः सर्जिओ गोः....

उत्तराखण्डे अतिवृष्टिः प्रहारं करोति; ज्योतिर्मठ-मलारी मार्गे सेतु प्रक्षालितः, अनेकानि ग्रामाणि विच्छिन्नानि।

On: August 31, 2025

उत्तराखण्डे अतिवृष्ट्या चमोलीजनपदे सेतु प्रक्षालितः, नीतिघाट्याः ग्रामाणि विच्छिन्नानि उत्तराखण्डराज्यस्य चमोलीजनपदे ज्योतिर्मठ-मलारी राजमार्गे स्थितः सेतु रविवासरे प्रातःकाले अतिवृष्टेः कारणेन प्रक्षालितः, येन नीतिघाट्याः सीमाक्षेत्रे अधिकं द्वादशाधिकग्रामाणां सम्पर्कः....

धनखरः छत्तरपुरस्थितं निजीगृहं प्रति गन्तुं सज्जः, पूर्वविधानसभासदस्यत्वेन पेंशनाय पुनः आवेदनं कृतवान्।

On: August 31, 2025

धनखरः गतवर्षे एप्रिल्-मासे उपराष्ट्रपतिगृहं प्रविष्टवान्। स्रोतसां अनुसारं यावत् शासकीय-निवासं न प्राप्नोति, तावत् सः छत्तरपुर्-एन्क्लेव् मध्ये एव वसति। पूर्वोप-राष्ट्रपतिः जगदीपः धनखरः दक्षिणदिल्लीस्थे छत्तरपुर्-एन्क्लेव्-नाम्नि निजनिवासे गन्तुं सज्जः....

प्रायः ३०,००० विलोपिताः मतदाता बिहारराज्ये पुनः सम्मिलनं याचन्ते इति निर्वाचनायोगः।

On: August 31, 2025

अष्टादशवर्षवयस्काः ततोऽधिकवयस्काश्च नूतनाः १३.३३ लक्षमतदाता अपि नामाङ्कनपञ्जीकरणपत्राणि समर्पितवन्तः। बिहारनिर्वाचन-सूच्यां विशेषगहनपुनरीक्षणे (SIR) निर्वाचनायोगेन प्रकाशिता सूचना समाप्ते सप्टम्बरमासस्य प्रथमदिनस्य नियतिसमये द्वौ दिनौ अवशिष्टौ सति, शनिवासरे निर्वाचनायोगेन प्रकाशिते....

कश्मीरस्य अखल्-अरण्ये आतंकवादिनः अन्वेष्टुं प्रवृत्तस्य अभियानस्य नवमे दिने द्वौ सैनिकौ वीरगतिṃ गतौ।

On: August 9, 2025

इदं कश्मीरस्य उपत्यकायां विगतवर्षेषु जातेषु दीर्घतमेषु आतंकवादिविरोधिषु सैनिकक्रियासु गण्यमानम् अस्ति, यतः सैनिकाः घनवनान्तरे सावधानतया गच्छन्ति। दक्षिण-कश्मीरस्य कुलगाम् प्रदेशे रात्रौ जातस्य भीषणस्य शस्त्रयुद्धस्य समये द्वौ सैनिकौ....

रक्षाबन्धनदिने अतिवृष्ट्या दिल्ली–NCR जलमग्नम्, कतिपय मार्गाः अवरोधिताः।

On: August 9, 2025

दिल्ली–NCR मध्ये शुक्रवार-रात्रेः शनिवारे प्रातः पर्यन्तं अतिवृष्टिः, मौसमविभागेन रक्त-सतर्कता प्रदत्ता। शनिवासरस्य प्रातःकाले सम्पन्नेषु रक्षाबन्धन-उत्सवेषु दिल्ली–NCR प्रदेशे गुरुतरवृष्टिः विघ्नकारिणी जाता — तीव्रजलप्लावनं, यातायातसङ्कटं च कारणत्वेन, उत्सवाय....

कृषिक्षेत्र-मर्यादारेखाः — RCEP करारं भारतेन अन्तिमक्षणे त्यक्तम्; तेनैव कारणेन अमेरिका-व्यापारवार्ता विफला।

On: August 9, 2025

भारते उच्चशुल्कनिर्धारणं ट्रम्पस्य वार्तानीत्याः अङ्गम् आसीत्। अस्याः नीत्याः स्वरूपं नित्यं एकरूपमेव दृश्यते — प्रतीयमानं महत्तमं शुल्कसंख्या निरन्तरं समर्प्य प्रतिपक्षं विचलयितुम्, ततः वार्तासभायां स्वबलं वर्धयितुम्। भारतेन....