Ramayan Research Desk

अतः भगवतः श्रीरामः ‘मर्यादा पुरुषोत्तम्’ इति नाम्ना प्रसिद्धः

On: August 5, 2025

श्रीरामः मर्यादा पुरुषोत्तम् इति नाम्ना अपि प्रसिद्धः अस्ति। पुराणेषु लिखितम् अस्ति यत्, सन्तानां उपरि वर्धमानानां राक्षसी-अत्याचाराणां निवारणार्थं, श्रीराम्-रूपेण भगवतः विष्णुः एव पृथिव्यां अवतारम् अगृह्णात् इति।....

“किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति,

On: August 5, 2025

लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18....

अरविन्द केजरीवाल इत्यस्य मोचनस्य विषये अद्यावधि निर्णयः न अभवत् इति

On: August 5, 2025

 नवदेहली। नव-उत्पादशुल्क-नीति-विवादेन सम्बद्धस्य धनशोधन-प्रकरणस्य प्रतिभूति-आदेशस्य विषये दिल्ली-उच्चन्यायालयस्य अन्तरीम-स्थगनस्य विरुद्धं दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः सर्वोच्चन्यायालयं प्रविष्टवान्। निम्नन्यायालयेन जून्-मासस्य 20 दिनाङ्के अरविन्द् केज्रिवाल् इत्यस्मै प्रतिभूतिः प्रदत्ता, परन्तु उच्चन्यायालयेन....

संसदः-सत्रं अनुवर्तयतु,

On: August 5, 2025

विपक्षस्य 18 तमस्य लोकसभायाः प्रथमः सत्रः आरब्धः। यदा सांसदाः पि. एम्. मोदी इत्यस्य अनन्तरं शपथं ग्रहीतुं आरभन्त तदा विपक्षदलानि प्रोटेम्-अध्यक्षस्य विरुद्धं प्रदर्शनं कृतवन्तः। यदा एन्.....

दोषिनः न रक्षिताः भविष्यन्तिः धर्मेन्द्र प्रधानः

On: August 5, 2025

रविवासरे राष्ट्रिय-परीक्षण-अभिकरणस्य (एन्. टी. ए.) अधिकारिणां विरुद्धं कार्यस्य आश्वासनं दत्तवान्, केन्द्रीय-शिक्षा-मन्त्रिणः धर्मेन्द्र-प्रधानः अवदत् यत् यदि ते 2024 तमवर्षस्य राष्ट्रिय-अर्हता-सह-प्रवेश-परीक्षायाः (एन्. ई. ई. टी.) सञ्चालने अनियमिततायाः....

यू. जी. सी. एन्. ई. टी. परीक्षायाः अन्वेषणम् अपि

On: August 5, 2025

सी. बी. आई. इत्यनेन यू. जी. सी. एन्. ई. टी. परीक्षायाः कथितस्य पेपर-स्रावस्य अन्वेषणं प्रचलति, यत् अस्मिन् वर्षे जून्-मासस्य 18 दिनाङ्के आयोजितम् आसीत्, ततः दिनद्वयानन्तरं....

मोदीसर्वकारे छात्राणां भविष्येन सह कोऽपि सहमति-असम्भवः

On: August 5, 2025

NEET परीक्षा रेचन-प्रकरणे दोषी न मुक्ताः भविष्यन्ति सर्वकारस्य बृहत् निर्णयः, सीबीआइ परीक्षायां अनियमितानां अन्वेषणं करिष्यति नवदेहली । २०२४ तमेवर्षे एन. ई. ई. टी. (यूजी) परीक्षायां....

Previous