Ramayan Research Desk

कुतः दीपः सुलभः न नगरस्य कृते। 

On: August 5, 2025

अद्य तिथौ यदा अरविंद केजरीवालः त्यागपत्रं दत्तवान् अस्ति च देहली सत्तां कस्यचित् चरणपादुका मुख्यमंत्री  हस्ते दत्तं अस्ति, तदा एषः आवश्यकं प्रकटयति यः देहलीवासीः सिंहावलोकनं कुरुतः....

स्वामी विवेकानन्दस्य शिकागो उद्बोधनम्

On: August 5, 2025

12 जनवरी 1863 ख्रिस्ताब्दे कोलकातानगरे प्रतिष्ठितपरिवारस्य सदस्ययोः विश्वनाथदत्तस्य भुवनेश्वरीदेव्याः च गृहे बालकस्य जन्म अभवत्। भगवानः शिवस्य तपस्याया अनन्तरं जातं एतत् बालकं बाल्ये “नरेन्द्रनाथदत्त” इति नाम....

ब्रह्मणः (ईश्वरस्य) अस्तित्वे स्वरूपे च सर्वदा प्रश्नाः अभवन्

On: August 5, 2025

ब्रह्मणः (ईश्वरस्य) अस्तित्वे स्वरूपे च सर्वदा प्रश्नाः अभवन्। ब्रह्मसूत्रेषु (उत्तरमीमांसायां) प्रथमसूत्रे भगवान् वेदव्यासः एवमाह – “अथातो ब्रह्मजिज्ञासा,” अर्थात्, ब्रह्मणः ज्ञानं प्राप्तुं जिज्ञासा। मीमांसा इत्यस्य अर्थः....

अशोक-मोदी-वर्यस्य जीवनस्य परिचयः

On: August 5, 2025

श्री-अशोक-मोदी-जी-वर्यस्य जन्म कोर्बानगरस्य प्रसिद्धे तथा प्रतिष्ठिते, सम्मानिते तथा समाजसेवके च मोदी-कुटुम्बे 29.04.1954 दिने अभवत्। भवान् श्री किश्नालाल् जी मोदी इत्यस्य पुत्रः अस्ति, कोर्बा-नगरस्य विद्युत्-गृह-उच्च-माध्यमिक-उच्च-माध्यमिक-विद्यालये शिक्षितः....

कोर्नक्-मन्दिरं- भारतस्य प्रमुखेषु सूर्यमन्दिरेषु अन्यतमम् अस्ति

On: August 5, 2025

कोर्नक्-मन्दिरं भवान् 10 रूप्यकाणां नोटस्य पृष्ठभागे कोर्नक्-सूर्यमन्दिरस्य चित्रं अवश्यं दृष्टवान् स्यात्। इदं भारतस्य प्रमुखेषु सूर्यमन्दिरेषु अन्यतमम् अस्ति। इदं मन्दिरं एवं निर्मितम् आसीत् यत् सूर्यस्य प्रथमं....

कुचिपुडी इति शास्त्रीय-भारतीय-नृत्य-शैली भारतस्य आन्ध्रप्रदेश-राज्ये उत्पद्यते

On: August 5, 2025

कुचिपुडी इति शास्त्रीय-भारतीय-नृत्य-शैली भारतस्य आन्ध्रप्रदेश-राज्ये उत्पद्यते। अस्य नाम आन्ध्रप्रदेशस्य कुचिपुडी-ग्रामस्य नाम्ना कृतम् अस्ति, यत्र प्रथमं प्रदर्शितम् आसीत्। अस्य नृत्यशैल्या जटिल-पाद-गतिः, सुन्दर-चालः, सूक्ष्म-मुखभावाः च सन्ति। अस्मिन्....

वेदः पितरं, ईश्वरं, मनुष्यं च सर्वेभ्यः नित्य-मार्गदर्शक-नेत्रम् इव अस्ति

On: August 5, 2025

यथा दही-मट्ठा, मानवेषु ब्राह्मणः, ओषधीषु अमृतः, नद्यः गङ्गा, पशूनां मध्ये गौः च सर्वोत्तमाः सन्ति, तथैव सर्वेषु साहित्येषु वेदानि सर्वोत्तमानि महत्त्वपूर्णानि च सन्ति। वेदः ईश्वरज्ञानम् अस्ति।....

प्रेरकः व्यक्तित्वः डॉ. श्यामा प्रसाद मुखर्जी

On: August 5, 2025

डॉ. श्यामा प्रसाद मुखर्जी जम्मू-कश्मीरं भारतस्य पूर्णं अभिन्नं च अङ्गं कर्तुम् इच्छति स्म। संसदेत स्वस्य भाषणे सः अनुच्छेद-370 इत्यस्य निर्मूलनस्य अपि दृढतया समर्थनं कृतवान्। 1952....

संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्

On: August 5, 2025

संस्कृतभाषायां भारतस्य सांस्कृतिकपरम्परायाः संरक्षणम्, अतः तस्य अवधानं स्वाभाविकम् अस्ति। संस्कृतस्य अवहेलनं अस्मान् तस्य परम्परातः पृथक् करोति। शाब्दिकरूपेण ‘संस्कृत’ इत्यस्य अर्थः सज्जीकृतः, शुद्धः, परिष्कृतः, श्रेष्ठः इत्यादीनि....

रामराज्यं कथं भवति ?

On: August 5, 2025

रामराज्यस्य विधिः अथवा धार्मिक-मर्यादायाः परिकल्पना न केवलं राज्ञः शासकस्य वा कर्तव्यस्य विचारः अपितु समग्र-राज्यव्यवस्थायाः निर्माणम् अस्ति यस्मिन् सामाजिकजीवनस्य प्रत्येकं कोणं धर्मस्य चतुर्णां चरणेषु-सत्यस्य, विचारस्य, दयायाः,....