Ramayan Research Desk
देशस्य युवानां कृते आदर्शः अस्ति RSS संघस्य दिग्गजनेता इन्द्रेशकुमारः।
इन्द्रेशकुमारः संघस्य वरिष्ठप्रचारकः च अस्ति तथा राष्ट्रीयकार्यकारिणीसदस्यः च। सः भारतस्य मुस्लिमराष्ट्रीयमञ्च इति राष्ट्रवादीसंघटनस्य मार्गदर्शकः अपि अस्ति। तेन दशवयस्ककालात् एव संघशाखायां गमनं प्रारब्धं कृतम्। यः तु....
आचार्यमहामण्डलेश्वरः अनन्तश्रीविभूषितः श्रीश्री 1008 श्रीस्वामी बालकानन्दगिरिः महाराजः
पूज्य “महाराजश्री” जन्म विक्रमीसंवत् 2018-2019 तमे वर्षे (सन 1970 तमे) पुण्यभूमौ गौरवशालिनि भारते श्रीस्वामी हरिनन्दगिरेः महाराजस्य आशीर्वादस्य फलरूपेण अभवत्। आध्यात्मिकचेतनायुक्ते कुटुम्बे “महाराजश्री” बाल्यावस्थायां मां सरस्वत्याः....
वर्तमानकाले, राज्यविधानसभानां लोकसभायाः च निर्वाचनानि पृथक्-पृथक् आयोजितानि भवन्ति
एकं राष्ट्रं एकस्य निर्वाचनम् इति नीति आयोगेन कल्पितम् अस्ति यत् भारतस्य संघीय संरचनायाः सर्वे त्रयः स्थराः समकालिकतया निर्वाचनप्रक्रियायां भागं ग्रहीष्यन्ति। एकं राष्ट्रं एकस्य निर्वाचनम् अस्य....
अमर-बलिदानी-खुदीराम-बोसः
भारतीयस्वतन्त्रतायाः इतिहासे अनेकाः कुम्बालाः वीराः अपि स्वप्राणानां आहुतिं ददति। तेषां मध्ये खुदीराम बोसस्य नाम स्वर्णाक्षरेण लिखितम् अस्ति। तस्मिन् समये अनेकाः अंग्रेजाः अधिकारीः भारतीयैः सह अतीव....
संस्कृत भाषा और साहित्यम्
संस्कृतभाषा च साहित्यं च विश्वे स्वकीयम् एकं विशेषं स्थानम् अस्ति। विश्वस्य सर्वेषां प्राचीनभाषाणां च तेषां साहित्यस्य (वाङ्मयस्य) मध्ये संस्कृतस्य विशेषं महत्वम् अस्ति। एषः महत्वः अनेकैः....
श्री राम-भरत-संवादः, पादुका प्रदानम्, भरतस्य विदावेला
चौपाई : भोर न्हाइ सबु जुरा समाजू। भरत भूमिसुर तेरहुति राजू॥ भल दिन आजु जानि मन माहीं। रामु कृपाल कहत सकुचाहीं॥1॥ भावार्थ:-(षष्ठ दिने) प्रातः स्नानकृत्य....
वेदस्य अर्थः ज्ञानम्, वैदिकमार्गस्य अर्थः सः मार्गः यः ज्ञानाधारितः अस्ति
वेदस्य अर्थः ज्ञानम्, वैदिकमार्गस्य अर्थः सः मार्गः यः ज्ञानाधारितः अस्ति – पूर्णज्ञानम् – शुद्धज्ञानम् – प्राकृतिकनियमस्य पूर्णशक्तिः, सः एव सृष्टेः प्रशासनस्य च मुख्यः आधारः, यः....
महान प्राणावन चोल मंदिरम्
दक्षिणभारतस्य महाचोलमन्दिरं दक्षिणभारते चोलसाम्राज्यस्य तमिलसभ्यतायाः च वास्तुकलाविचारधारा च विकसितस्य अद्वितीयं साक्ष्यम् अस्ति । द्रविडशैल्याः मन्दिरस्य (पिरामिड-गोपुररूपस्य लक्षणं) वास्तु-अवधारणायाः परिष्कारे उत्कृष्टं सृजनात्मकं उपलब्धिं प्रतिनिधियति चोला, तमिलनाडु,....
मोहिनीअट्टम एकः शास्त्रीय-भारतीय-नृत्यशैली अस्ति, यः भारतस्य केरलराज्ये उत्पन्नः
मोहिनीअट्टम एकः शास्त्रीय-भारतीय-नृत्यशैली अस्ति, यः भारतस्य केरलराज्ये उत्पन्नः। एषः भारतस्य अष्ट शास्त्रीय नृत्यानां मध्ये एकः अस्ति। मोहिनीअट्टम महिलाभिः एकलरूपेण कृतः नृत्यः अस्ति। एषः भगवान विष्णोः....
चन्द्रयान-३ सफलता-प्राप्त्या पश्चात् इसरो चन्द्रयान-४ लक्ष्यस्य बद्धः कुर्वते
चन्द्रयान-४ भारतस्य आगामि महत्वाकांक्षी चन्द्रलक्ष्यम् अस्ति, यस्य मुख्योद्देश्यः चन्द्रेण प्रतिदर्शं सङ्कलनं कृत्वा तान् पृथ्वीं प्रेषयितुं अस्ति। एषः लक्ष्यं ३६ मासेषु पूर्णं कर्तुं लक्ष्यं धारयति, यस्य....















