Ramayan Research Desk
क्वचित् हर्षः, क्वचित् विषादः
केरलस्य वायनाड् जनपदे भीमारवृष्टिः विनाशं वहति स्म। अस्याः कारणेन पर्वतीयप्रदेशेषु भूस्खलनं भीषरूपेण अभवत्, यस्मिन् चत्वारि ग्रामाणि वहन्ति स्म, च 123 जनाः सजीवाः भूमौ गाढिता अभवन्।....
श्रीराम-कथा-वाचक/संत-परम-पूज्यः आचार्य डॉ. लोकेश-मुनि
बहुमुखी विचारकः लेखकः कविः च समाज सुधारकः पूज्य आचार्य डॉ. लोकेश-मुनिः जी विगत 33 वर्षेषु राष्ट्रीय-चरित्र निर्माणं मानवीय मूल्यानां विकासं च समाजे अहिंसा शांति च....
रामायण-शोध-परिषदः सीतामढ़े पञ्चवर्षेभ्यः जन जागरूकता अभियानं योजयति
रामायण-शोध-परिषदः सीतामढ़े पञ्चवर्षेभ्यः जन जागरूकता अभियानं योजयति। जगत जननी सीतामढ़े माता सीता जी विश्वस्य सर्वोच्चं प्रतिमा स्थापयितुं गत्वा अस्ति। परिषदस्य मतम् अस्ति यः एषा केवलं....
रामः सर्वश्रेष्ठः राम-नामः।
रामस्य नाम-राम-जन्मपूर्वं अस्ति। वेदात् ब्राह्मणसंहिताः च रामस्य वर्णनं करोति। विभिन्न अर्थेषु, किन्तु रामस्य नाम वैदिककालात् अस्ति। किञ्च ब्रिटिशपंडिताः अनुसारं वाल्मीकि-आदि-रामायणं किमपि ३३००-३४०० वर्षाणि पूर्वं लेखिता....
विक्रमशिला – प्राचीन युगस्य विश्वविद्यालयः
भारतः आध्यात्मिकः देशः अस्ति यत्र शिक्षा केन्द्राणां इतिहासः सहस्त्रद्वयं पुरातनः अस्ति। गुप्तकालस्य समये सम्राट् कुमारगुप्तः प्रथमः ४१५-४५४ ई.पू. तमे कालस्य नालंदा विश्वविद्यालयस्य स्थापने करणीयः आसीत्।....
बैद्यनाथ ज्योतिर्लिंगः प्रादुर्भावः पौराणिककथा
एकदा राक्षसराजः रावणः हिमालये स्थित्वा भगवान् शिवस्य घोरतपसा तपस्याम् अकरोत्। तेन स्वस्य एकैकं शिरः काटित्वा शिवलिङ्गस्य उपरि स्थापयामास। एषः प्रक्रिया यत्र, तेन नौ शिरः शिवलिङ्गे....
राम-नाम-जपस्य कः मूल्यः?
सनातन धर्मस्य अनुसारं सर्वे जातकाः स्वस्व पापपुण्यानां आधारेण सुखं दुःखं च प्राप्नुवन्ति। सदा उत्तमकर्माणि कुर्वन्तः सह भगवानः नाम जपन्तः जातकाः सदा सुखमयं जीवनं यापयन्ति तथा....
सुशासनस्य प्रतीकः: छत्रपति शिवाजि महाराजः
छत्रपति शिवाजि महाराजस्य राज्याभिषेकः ज्येष्ठ-शुक्ल-त्रयोदश्यां विक्रमसंवत्सरे 1731 रायगढे अभवत्। आङ्ग्लतिथ्यानुसारं 6 जून 1674 तस्य दिनाङ्कः आसीत्। पुर्तुगालिनः ब्रिटिशाश्च अनेकाः विदेशीयाः लेखकाः छत्रपति-शिवाजि-महाराजस्य तुलना महत्तराणां सेनापतिनां....
काउंसिल सीतामढ्यां विगते पञ्चवर्षाणां यावत् जनजागरणकार्यक्रमं सञ्चालयति
रामायण रिसर्च काउंसिल सीतामढ्यां विगते पञ्चवर्षाणां यावत् जनजागरणकार्यक्रमं सञ्चालयति। जगज्जननीमातुः सीतायाः प्राकट्यस्थले सीतामढ्यां माता सीता जगति सर्वतो उच्चतमा प्रतिमा स्थापयिष्यते। परिषदस्य मतं अस्ति यत् एषा....
‘वसुधैव कुटुम्बकम्’ इति अवधारणायाः वैश्विकमञ्चे नेतृत्वं वहन्ति प्रधानमन्त्री मोदी
वसुधैव कुटुम्बकम् इति वाक्यम् सनातनसंस्कृतेः मूलाधारः अस्ति। अस्माकं संस्कृतिः अस्मान् शिक्षयति यत् धर्म, सम्प्रदाय, जाति, लिङ्ग इत्यादीनां भेदानां उपरि मानवं मात्रम् उद्धर्तुं समस्तस्य लोकस्य कल्याणाय....















