Ramayan Research Desk

पीएम नरेंद्र मोदी महोदयेन बीएसएनएलस्य ४जी जालं लोकार्पितम्। अस्मिन् अवसरि मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् भारतं “डिजिटल्-नेता” इति रूपेण विश्वे प्रतिष्ठितम्।

On: September 27, 2025

प्रधानमन्त्री नरेन्द्रमोदी महोदयः शनिवासरे ओडिशाराज्यात् भारतसञ्चारनिगमस्य (BSNL) स्वदेशी ४जी (५जी-सज्जं) जालं औपचारिकतया उद्घाटयत्। एषा ऐतिहासिकसिद्धिः भारतं तेषां विरलदेशानां मध्ये स्थापयति, येषां स्वकीयम् ४जी निर्माणं तथा....

“सड़कानां भविष्यति आधुनिकस्वच्छता – धामिना वैक्यूमाधारितं स्विपिंग्-यानं प्रेषितम्”

On: September 26, 2025

उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महोदयेन देहरादूननगरे स्थिते मुख्यमन्त्रिणः शिविरकार्यालयात् नगरनिगमस्य नूतनं वैक्यूमाधारितं सड़क-स्वीपिंग्-यानं ध्वजं प्रदर्श्य प्रेषितम्। एषा योजना नगरे स्वच्छ–आधुनिक–निर्मल–वायुमण्डलस्य दिशि महत्त्वपूर्णं चरणं मन्यते। मुख्यमन्त्रिणा उक्तम्....

योगिना छात्रेभ्यः नवतिः कोटि रुप्यकाणि प्रेषितानि, उक्तवान् – “प्रवेशमात्रेण खातं प्रति छात्रवृत्तिः आगमिष्यति”

On: September 26, 2025

उत्तरप्रदेशराजधानी लखनऊनगरे इन्दिरागान्धीप्रतिष्ठाने आयोजिते समारोह इत्यस्मिन् योगी आदित्यनाथः मुख्यमन्त्री त्रयः लक्षाः षट्नवतिः षट्सहस्राणि (3,96,602) छात्राणां खातेषु अष्टनवतिः कोट्यधिकं (89.96) कोटिर्मूल्यं प्रत्यक्षं स्थानान्तरितवान्। मुख्यमन्त्री अवदत्— “शीघ्रमेव....

राष्ट्रपतिः द्रौपदी मुर्मू वृन्दावनम् आगता : ठाकुर-बांकेबिहारी-मन्दिरे पूजां च अर्चनां च अकुर्वन्

On: September 25, 2025

मथुरा, २५ सेप्टेम्बर २०२५ भारतस्य राष्ट्रपतिः श्रीमती द्रौपदी मुर्मू गुरुवासरे विशेष रेलयानमार्गेण वृन्दावनम् आगता च। तत्र ठाकुर-बांकेबिहारी-मन्दिरे सायं सम्यग् विधिवत् पूजां कृत्वा भगवतः चरणयोः शिरः....

सीएम धामी ने पं. दीनदयाल उपाध्याय अद्यत्वे अपि स्वस्य आदर्शाः सर्वेभ्यः प्रेरयन्ति इति वदन्।

On: September 25, 2025

देहरादून, २५ सितम्बर २०२५ उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह धामीः गुरुवासरे पंडितदीनदयाल उपाध्यायस्य जन्मदिवसस्य दिने देहरादूनस्य दीनदयालपार्के प्रतिमायाः मालाप्रदानं कृत्वा श्रद्धांजलिम् अर्पितवती। अस्मिन् अवसरे सीएम इत्यनेन उक्तं....

इत्यनेन ग्रेटर नोएडातः ‘आत्मनिर्भर भारतस्य’ उद्घाटनं, सन्देशः प्रदत्तः

On: September 25, 2025

ग्रेटर नोएडा, २५ सितम्बर २०२५ गुरुवासरे ग्रेटर नोएडानगरस्य इण्डिया एक्स्पो सेण्टर एण्ड् मार्ट् इत्यत्र उत्तरप्रदेशस्य अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन कृतम्। इस अवसर पर मुख्यमंत्री....

महामारीजनित सामाजिक-आर्थिक हानिः पुनर्निर्माणाय प्रयत्नं कुर्वन्ति

On: August 6, 2025

अद्य भारतः स्वस्य उत्तमा-उत्तम व्यापारिक-वातावरणं च अपेक्षित प्रतिभा यः आधारः, आकर्षकं निवेशगंतव्यं अस्ति। अद्य विश्वे यथार्थतः उच्चावच्चः अस्ति। अनेके देशाः कोविड इति-महामारीजनित सामाजिक-आर्थिक हानिः पुनर्निर्माणाय....

रामायणी-व्यक्तित्वम् – सुरेश चव्हाणके

On: August 6, 2025

चतुर्थस्तंभे अग्रणी, यः व्यक्तिः स्वस्य बहुमुखीय, निडर, साहसिक च क्रांतिकारी दृष्टिकोणस्य माध्यमेन क्षेत्रे नवीन गतिशीलतां आगतम् अस्ति, यः सम्पूर्ण विश्वे अरबाणां भारतीयानां हृदयेषु स्पर्शं प्राप्तवान्।....

षड्दर्शनस्य तत्त्वविवेचनम्

On: August 6, 2025

भारतीयदर्शनस्य परंपरेषु षट् प्रमुखदर्शनानि (षड्दर्शनानि) अस्ति यानि वेदांश्च प्रमाणं मन्यन्ते तत्र आस्तिकदर्शनानि इति उच्यते। एतानि दर्शनानि निम्नलिखितानि: १. सांख्य दर्शनम् प्रणेता: महर्षि कपिलः। मुख्यसिद्धान्तः: एषः....

त्रयाणां विद्यार्थिनां मृत्युनंतरं दिल्ली-नगर-निगमः कृतसंघर्षः

On: August 6, 2025

दिल्ली नगरस्य राजेंद्रनगरप्रदेशे अवैधेन प्रकारेण भूमिगतस्थाने सञ्चालितानि त्रयोदश कोचिंग केन्द्राणि MCD इति संस्थया सीलितानि। मेयर शैली ओबेरॉय उक्तवती यत् एतां घटनां गंभीरतया स्वीकृत्य अहम् रविवासरे....