Ramayan Research Desk
“चॉकलेट्-आशीर्वादाभ्यां बालहृदयानि विजित्य—गोरखनाथमन्दिरे योगीआदित्यनाथस्य आत्मीय-संवादः”
उत्तरप्रदेशस्य गोरखपुरे गोरखनाथमन्दिरप्राङ्गणे शुक्रवासरे प्रातःकाले मनोहरं दृश्यं दृष्टम्। मुख्यामन्त्री योगी आदित्यनाथः स्वस्य परम्परानुगतदैनिकक्रमेण भ्रमणं कुर्वन् बालकैः सह आत्मीयं साक्षात्कारं कृतवान्। मन्दिरभ्रमणसमये श्रद्धालुभिः सह आगतान् नन्हकबालकान्....
नवरात्रे काश्यां देवी-भक्त्या आविष्टा जनता— मङ्गलगौरी-अन्नपूर्णा-मन्दिरेषु गुञ्जन्ति जयघोषाः।
उत्तरप्रदेशस्य शिवनगर्यां काश्यां शारदीयनवरात्रपर्वणः अष्टमे दिने माता महागौरी-देव्याः भक्त्याः उल्लासः व्याप्यते। पंचगङ्गाघाटे स्थिते मङ्गलगौरी-मन्दिरे, काशीविश्वनाथमन्दिरस्य समीपे च माता अन्नपूर्णा-मन्दिरे प्रातःकाले एव श्रद्धालूनां विशालः समुदायः एकत्रितः।....
अयोध्या— हनुमानगढीमन्दिरस्य प्रसादलड्डूनां शुद्धताविषये प्रश्नः उत्पन्नः। FSDA-परीक्षणे द्वौ नमूनौ असफलौ अभवताम्।
रामनगर्याः अयोध्यायाः प्रसिद्धे हनुमानगढी-मन्दिरे प्रदत्तप्रसादस्य शुद्धतायाः विषये महत् प्रश्नः उद्भूतः। खाद्यसुरक्षा-औषधिप्रशासनस्य (FSDA) परीक्षणे बजरङ्गबलये अर्प्यमाणाः देशीघृतनिर्मिताः बेसनलड्डवः मानकान् नासम्पद्यन्त। FSDA-कर्मचारीभिः गृहीतानां त्रयाणां नमूनानाम् मध्ये द्वौ....
चतुर्धामयात्रायाम्— २२ अक्टोबर् दिने गङ्गोत्रीधामस्य, २३ अक्टोबर् दिने यमुनोत्रीधामस्य कपाटाः पिधास्यन्ते।
उत्तराखण्डराज्ये अस्य वर्षस्य चतुर्धामयात्रा इदानीं समापनदिशि गच्छति। परम्परानुसारं गङ्गोत्री-यमुनोत्रीधामयोः कपाटबन्धनस्य तिथयः प्रकाशिताः। गङ्गोत्रीधामस्य कपाटाः २२ अक्टोबर् दिने अन्नकूटपर्वणि अभिजित्मुहूर्ते (प्रातः ११:३६ वादने) शीतकालाय बध्यन्ते। ततः....
अमेठीं प्राप्तवती स्मृत्यीरानी— देव्यमन्दिरेषु नत्वा प्रणामं कृतवती, भाजपाकार्यकर्तृभिः उत्साहपूर्णं स्वागतं च कृतम्।
उत्तरप्रदेशस्य अमेठी-जिलायाः पूर्वसांसद् तथा केन्द्रीय-मन्त्री-भूता स्मृत्यीरानी नवरात्रपर्वणि सोमवासरे स्वस्य संसदीयराज्ये बहुषु देव्यमन्दिरेषु पूजार्चनां कृतवती। तस्मात् पूर्वं भारतीयजनतापक्षीयैः कार्यकर्तृभिः तस्याः भव्यं स्वागतं कृतम्। अनेकेन स्त्रीभिः “दीदी,....
उत्तरप्रदेश-भाजपायाः आत्मनिर्भरभारतसंकल्पाभियाने दुकानेषु “गर्वेण वद — एषः स्वदेशी” इति स्टिकराः दृश्यन्ते।
भारतीयजनतापक्षेन उत्तरप्रदेशे स्वदेश्याः विषयं जनान्दोलनस्य रूपेण प्रसारितुं त्रिमासपर्यन्तं “आत्मनिर्भरभारतसंकल्पाभियानः” इति कार्यक्रमः आरब्धः। पक्षस्य प्रदेशाध्यक्षः भूपेन्द्रसिंह चौधरी सोमवासरे उक्तवान् यत्— अयं अभियानः पूर्वप्रधानमन्त्रिणः अटलविहारी-वाजपेयी-महोदयस्य जयन्त्याः दिनं....
मथुरायां लोकसभाध्यक्षः ओम् बिरला आगतः। सः राधाराण्यै शीर्षनमस्कारं कृतवान्। पश्चात् मोरारीबापुः तस्मै आशीर्वादं दत्तवान्।
यूपी-प्रदेशस्य ब्रजभूमौ मथुरानगरे शनिवासरे लोकसभाध्यक्षः ओम् बिरला धर्मपत्नी सहितः बरसानाग्रामं प्राप्तः। तत्र श्रीजी-मन्दिरे सः राधाराण्यै शीर्षं नत्वा प्रणामं कृतवान्। अनन्तरं सः माताजी-गॊशालायां स्थितं रामकथां वदन्तं....
नरेन्द्रसिंहनॆगी-संस्कृतिसम्मानसमारॊहे मुख्यामन्त्रिणा पुष्करधामिना सुप्रसिद्धसाहित्यकारः एस्.आर्. हरनॊट् इति सम्मानितः अभवत्।
उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी देहरादूने सम्पन्ने ‘नरेन्द्रसिंह नेगी संस्कृति सम्मान’ इत्यस्मिन् समारोह उपस्थाय भागं गृहीत्वा हिमाचलप्रदेशस्य वरिष्ठः साहित्यकारः एस्.आर्. हरनोटः सम्मानितः। मुख्यमन्त्री धामी अवदत्— “नरेन्द्रसिंह नेगी....
“विकसित उत्तरप्रदेशः @ 2047” इत्यस्य कार्यक्रमे पंचायतप्रतिनिधयः स्वविकासनवाचारान् मुख्यमंत्री योगी आदित्यनाथं प्रति प्रकटयामासुः।
गोरखनाथे गोरखपुरे स्थिते कैम्पकार्यालयात् मुख्यमंत्री योगी आदित्यनाथः “विकसित यूपी @ 2047” इत्यस्य कार्यक्रमे जनपदक्षेत्रपंचायताध्यक्षैः सह प्रत्यक्षं संवादं कृतवान्। प्रतिनिधयः अतीतानि अष्टादशवर्षाणि अर्धानि च यावत् स्वक्षेत्रेषु....
नवरात्रोৎসवे कांग्रेसपक्षीयकार्यालये कन्यापूजनं सम्पन्नम्। प्रदेशाध्यक्षः अजय राय नामकः कन्यानां पादौ पखार्य भोजनं प्रावर्तयत्।
लखनऊ, २९ सितम्बर २०२५ नवरात्रोत्सवस्य पावनसन्दर्भे सोमवासरे उत्तरप्रदेशराजधानी-लखनऊ-नगरस्य माल् एवेन्युस्थिते प्रदेशकांग्रेसकार्यालये कन्यापूजन-भोजनकार्यक्रमः आयोजितः। अयं कार्यक्रमः कांग्रेससेवादलेन व्यवस्थापितः, यस्मिन् प्रदेशाध्यक्षः अजय राय स्वयं उपस्थितः आसीत्। सः....










