parliamentaryitv

प्राचीनमूलतः आधुनिकव्यञ्जनपर्यन्तं कथकस्य विकासः

On: August 5, 2025

कथक, भारतस्य अष्ट शास्त्रीय नृत्यरूपेषु एकं अस्ति, यत् अस्माकं समृद्ध सांस्कृतिक विरासतस्य ताने-बाने मध्ये स्थानं अस्ति। प्राचीनकालात् आगत्य कथकं विविध प्रभावानां सम्मिश्रणं च नवाचारस्य अंगीकरणं....

अद्वैतवेदान्तस्य प्रक्रियया अस्माकं अयं बोधः प्राप्तव्यः अस्ति

On: August 5, 2025

ब्रह्मसूत्रे (उत्तरमीमांसा) प्रथमसूत्रे भगवता वेदव्यासेन उक्तं “अथातो ब्रह्मजिज्ञासा” इति, यत् ब्रह्मणः ज्ञानं प्राप्तुं जिज्ञासा भवति। मीमांसा इति शब्दस्य अर्थः ‘जिज्ञासा’ इति भवति। ब्रह्मणः स्वरूपस्य विषये....

बाह्य-दिल्लीप्रदेशे शीघ्रं जनाः श्रीकेदारनाथधामस्य दर्शनं प्राप्स्यन्ति

On: August 5, 2025

बुराड़ी, बाह्य-दिल्लीप्रदेशे शीघ्रं जनाः श्रीकेदारनाथधामस्य दर्शनं प्राप्स्यन्ति। अस्य निमित्तं बुराड़ी क्षेत्रे श्रीकेदारनाथमन्दिरस्य निर्माणं क्रियते। बुधवासरे मुख्यातिथिरूपेण आगतवान् उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महाभागः मन्दिरस्य शिलान्यासं कृतवान्। बाह्यदिल्लीप्रदेशे....

भारतस्य सनातनसंस्कृतेः संरक्षणे एव देशस्य विकासः अस्ति

On: August 5, 2025

कस्यापि राष्ट्रस्य संस्कृति एव तस्य राष्ट्रस्य पहचान भवति। संस्कृति जीवनं जीवानां विधिः अस्ति। संस्कृति कस्यापि सभ्यतायाः आत्मा अस्ति। अस्माकं चिन्तनजीवनयोः विधौ अस्माकं अन्तःस्थप्रकृतेः अभिव्यक्तिः एव....

हिन्दुधर्मे श्रावणमासस्य महादेवस्य प्रियतममासः परिगण्यते

On: August 5, 2025

हिन्दुधर्मे श्रावणमासस्य महादेवस्य प्रियतममासः परिगण्यते। अस्मिन्नेव मासे शिवस्य विधिपूर्वकं पूजनं क्रियते। अस्य पवित्रमासस्य आरम्भः २२ जुलाई दिवसे सोमवासरे भविष्यति। वस्तुतः चातुर्मास्यकाले भगवान् श्रीविष्णुः क्षीरसागरे शयनं....

पि. एम्. मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः स्पष्टम् अवधानं दत्तवान्, “किमपि नूतनं न वदतु, विपक्षः प्रतिनिमेषम् लेखा याचयिष्यति” इति

On: August 5, 2025

लोकसभायाः सत्रात् पूर्वं पि. एम्. नरेन्द्र मोदी-वर्यस्य अभिभाषणस्य विषये काङ्ग्रेस्-पक्षः प्रश्नम् अकरोत्। दलः सोमवासरे अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दातुं किमपि नूतनं नास्ति इति। 18....

आतिशी हरियाणा-सर्वकारस्य उपरि आरोपं करोति-

On: August 5, 2025

आप-नेता तथा दिल्ली-सर्वकारस्य जलमन्त्री आतिशी, यावत् हरियाणा-सर्वकारस्य उपरि आतिशी-वर्यस्य आरोपस्य वार्ता न लिखिता तावत् यावत् उपवासं कुर्वन् अस्ति। सः चतुर्थदिने देहली-नगरस्य जनानां कृते नूतनं वीडियो-सन्देशम्....

अरविन्द केजरीवाल इत्यस्य मोचनस्य विषये अद्यावधि निर्णयः न अभवत् इति

On: August 5, 2025

नवदेहली। नव-उत्पादशुल्क-नीति-विवादेन सम्बद्धस्य धनशोधन-प्रकरणस्य प्रतिभूति-आदेशस्य विषये दिल्ली-उच्चन्यायालयस्य अन्तरीम-स्थगनस्य विरुद्धं दिल्ली-राज्यस्य मुख्यमन्त्री अरविन्द-केज्रीवालः सर्वोच्चन्यायालयं प्रविष्टवान्। निम्नन्यायालयेन जून्-मासस्य 20 दिनाङ्के अरविन्द् केज्रिवाल् इत्यस्मै प्रतिभूतिः प्रदत्ता, परन्तु उच्चन्यायालयेन....

संसदः-सत्रं अनुवर्तयतु

On: August 5, 2025

विपक्षस्य 18 तमस्य लोकसभायाः प्रथमः सत्रः आरब्धः। यदा सांसदाः पि. एम्. मोदी इत्यस्य अनन्तरं शपथं ग्रहीतुं आरभन्त तदा विपक्षदलानि प्रोटेम्-अध्यक्षस्य विरुद्धं प्रदर्शनं कृतवन्तः। यदा एन्.....

मोदीसर्वकारे छात्राणां भविष्येन सह कोऽपि सहमति-असम्भवः

On: August 5, 2025

NEET परीक्षा रेचन-प्रकरणे दोषी न मुक्ताः भविष्यन्तिसर्वकारस्य बृहत् निर्णयः, सीबीआइ परीक्षायां अनियमितानां अन्वेषणं करिष्यति नवदेहली । २०२४ तमेवर्षे एन. ई. ई. टी. (यूजी) परीक्षायां कथित-अनियमितानां....

Previous