parliamentaryitv

प्रधानमंत्री मोदीवर्यस्य रूस यात्रा पश्चात् अमेरिका उद्वेलितः अस्ति

On: August 5, 2025

प्रधानमंत्री मोदी रूसं गत्वा सोवियत कालस्य चर्चिलस्य धमकीं पुनरुच्चारितवान् – अमेरिका-भारतस्य राजदूतः एरिक गार्सेटी यः एकवारं पुनः विवादितं बयानं दत्तवान्। गार्सेटी अस्मिन वक्तव्ये उवाच यः....

रामायणी-व्यक्तित्वं साक्षात्कारः प्रशांत अरविन्द करुलकरः

On: August 5, 2025

करुलकर जी इत्यस्य व्यक्तित्व-परिचयस्य आवश्यकता नास्ति, भवान् मुम्बई-नगरस्य सुप्रसिद्धेषु उद्योगिषु अन्यतमः अस्ति भवान् यथा भारते अपि सम्मानितः अस्ति विदेशेषु अपि। सामाजिककार्ये भवतः बहु रुचिः अस्ति....

साधना तथा तपोबल पराकाष्ठा मेरु दादागुरु : एक-परिचयः

On: August 5, 2025

अद्य मम लेखनी एकं व्यक्तित्वं शब्देषु स्थापयितुं साहसं करोति यत् शब्दैः व्यक्तं कर्तुं न शक्यते, केवलं भावद्वारा एव अवगन्तुं शक्यते, मनसः आन्तरिकयात्रायाः माध्यमेन च लभ्यते।....

राष्ट्र-निर्माणे नागरिकस्य भूमिका

On: August 5, 2025

कस्यापि देशस्य प्रगति तस्य नागरिकस्य परिमाणे अत्यन्तं निर्भरति। प्रत्येक नागरिकस्य दायित्वम् अस्ति यः देशस्य कानूनी व्यवस्था पालनं करोति, यथाच एकः नागरिकः भवति च स्वकर्माणि पालनं....

डॉ. विधानचन्द्रस्य हृदयस्य मानवमात्रस्य प्रति असीम संवेदना आसीत्

On: August 5, 2025

डॉ. विधानचन्द्र रायः बिहारस्य राजधानी पटना नगरे एकं जुलाई 1882 तमे दिवसे जातः। बाल्ये एव कुशाग्र बुद्धिः विधानचन्द्र रायस्य चिकित्सा शास्त्रस्य अध्ययनं प्रति रुचिः आसीत्।....

संस्कृतभाषा भारतीयसंस्कृत्याः प्रतीकं मन्यते

On: August 5, 2025

अतीव कालात् ज्ञानस्य समस्त अनुशासनस्य मध्ये या भाषा प्रमुखा आसीत्, सा अद्य अतीव दुर्बलताम् प्राप्ता। देशस्य अन्दर संस्कृतभाषायाः वार्ता कर्तारः निरंतरं न्यूनं जातानि। किं तु....

रामराज्यस्य सारः सुराज्यम् एव सुशासनम् अस्ति

On: August 5, 2025

रामराज्यस्य सारः सुराज्यम् एव सुशासनम् अस्ति। महात्मा गांधीस्य स्वप्नानां रामराज्यः अपि एषः प्रेरितः अस्ति। स्वाधीनता आन्दोलनस्य यः आदर्शः अत्यधिकं शब्दप्रयोगः प्राप्तवान् सः रामराज्यम् अस्ति। वस्तुतः....

सामवेदः- अद्भुतज्ञानकोषे वेदेषु सामवेदस्य स्थानं तृतीयक्रमे अस्ति

On: August 5, 2025

भारतीयसंस्कृतिः याः प्राचीनतमाः धार्मिकग्रन्थाः ते वेदाः, ये चत्वारः भागेषु विभागिताः ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च सन्ति। अस्मिन अद्भुतज्ञानकोषे वेदेषु सामवेदस्य स्थानं तृतीयक्रमे अस्ति। संपूर्णसामवेदे 1875....

नालंदा विश्वविद्यालयः प्राचीन भारतस्य उच्चशिक्षायाः प्रमुखतमं च प्रसिद्धतमं केन्द्रं अस्ति

On: August 5, 2025

नालंदा विश्वविद्यालयः प्राचीन भारतस्य उच्चशिक्षायाः प्रमुखतमं च प्रसिद्धतमं केन्द्रं अस्ति। बिहारस्य नालंदा जिलायां एकः नालंदा विश्वविद्यालयः अस्ति यत्र देशविदेशस्य छात्राः शिक्षायाः हेतु आगत्य आसन्। अद्यतने....

विश्वनाथ मंदिर भगवान शिवस्य द्वादश ज्योतिर्लिंगेषु एकं अस्ति

On: August 5, 2025

विश्वनाथ मंदिर भगवान शिवस्य द्वादश ज्योतिर्लिंगेषु एकं अस्ति। वाराणसी नगरे ज्ञानवापी मस्जिदस्य प्रकरणम् अत्यधिकं चर्चितम् अस्ति। ज्ञानवापी मस्जिदे यथापरिसेवायाः विवादः यः किञ्चिदधिकम् पुरातनस्य विध्वंसगाथायाः पुनरुत्थानं....

Previous Next