parliamentaryitv
राघवयादवीयम् – ‘अनुलोम-विलोम काव्य’
एषः ग्रन्थः अस्ति यः भारतस्य सनातनधर्मे एकः विशेषः आश्चर्यः अस्ति। यः दक्षिणभारतस्य श्रीमान् वेंकटाध्वरि-रचितः “राघवयादवीयम्” इति ग्रन्थः अस्ति। अस्मिन ग्रन्थे श्लोकानां शब्दानां सम्यक्क् पठने प्रभुः....
वेदः शब्दः “ज्ञानम्” इत्यस्मिन अर्थे प्रयुक्तः अस्ति
वेदः शब्दः “ज्ञानम्” इत्यस्मिन अर्थे प्रयुक्तः अस्ति। वेदः केवलं धार्मिकग्रन्थः अस्ति, किन्तु हिन्दूधर्मस्य धर्मसूचकः अपि अस्ति। वेदः हिन्दूधर्मस्य सर्वोच्चः और सर्वोपरि धर्मग्रन्थः अस्ति। वेदः सर्वेषां....
एषा सहनशीलतायाः भावना प्रदर्शयन्ति, यः प्राचीन भारतस्य विशेषता अस्ति
चट्टानानि कर्तयित्वा निर्मितानि बौद्धगुफा-मन्दिराणि च मठाः अजंता ग्रामस्य समीपे, उत्तर-मध्य महाराष्ट्रस्य पश्चिमे भागे स्थितानि सन्ति, यानि भित्तिचित्रकला हेतु प्रसिद्धानि। औरंगाबादात् 107 किलोमीटर पूर्वोत्तरदिशि वगुर्ना नदीगर्तस्य....
नटराज-मंदिर-चिदंबरम्, थिल्लै-नटराज-मंदिर इति अपि उच्यते
नटराज-मंदिर-चिदंबरम्, थिल्लै-नटराज-मंदिर इति अपि उच्यते। एषः मंदिरः भगवतः शिवाय समर्पितः अस्ति। एषः मंदिरः भारतस्य दक्षिणात्याः तमिलनाडु राज्यम् अस्ति। मंदिरस्य पुराणकथासु गहनं सम्बंधः अस्ति। यदा नगरस्य....
ओडिसी प्राचीन नृत्यशैलियों में एक अस्ति
ओडिसी प्राचीन नृत्यशैलियों में एक अस्ति, या यस्य उत्पत्तिः ओडिशा क्षेत्रस्य मंदिरेभ्यः अभवत्। एष भारतस्य ८ मान्यता प्राप्त शास्त्रीय नृत्यशैलियों में एकः अस्ति। वर्तमानस्य ओडिशा....
तृण धरि ओट कहति बैदेही
सीताज्ञानि विषये वाल्मीकि रामायणे (यः सर्वाधिक प्रमाणिकः इति मन्यते) विचिन्त्य इदं स्पष्टरूपेण ज्ञायते यत् जगज्जननी माता सीता रावणं कदाचित् अपि भस्मीकर्तुं शक्नुवन्ती आसीत्। सीता रावणं....
उपाधिप्रदानसमये अधुना कृष्णवस्त्रस्य स्थानं भारतीयवस्त्रं गृह्णिष्यन्ति छात्राः, मंत्रालयस्य आदेशः।
दीक्षान्तसमारोहे अद्यावधि कृष्णवस्त्रं तथा च टोपी इति धारणं प्रचलति। यः अधुना चिकित्सामहाविद्यालयानां कृते परिवर्त्यते। स्वास्थ्य परिवारकल्याणमंत्रालयेन सर्वेभ्यः चिकित्सामहाविद्यालयेभ्यः नवीनवस्त्रसंहितायाः प्रस्तावं प्रेषणं कर्तुं निर्दिष्टम् अस्ति। स्वास्थ्यमंत्रालयस्य....
बङ्गालस्य दुर्दशा न दृष्टुं शक्यते।
“निसार मैं तिरी गलियों पे ऐ वतन कि जहाँ चली है रस्म कि कोई न सर उठा के चले जो कोई चाहने वाला तवाफ को....
भारतस्य वर्तमानस्मिन् परिवर्तमाने विश्वे स्थानं कुत्र अस्ति।
अद्य वर्तमाने विश्वे बहवः विक्षोभाः सन्ति। बहवः राष्ट्राः कोविड् महामारीया जातानां सामाजिक-आर्थिक-हानिनां पुनरुत्थानं कर्तुं प्रयत्नं कुर्वन्ति। यूक्रेनदेशे सञ्चलमानः संघर्षः ऊर्जा खाद्य सुरक्षा च पर गंभीरं....
उत्तमकार्याणि कृत्वा प्रमुखेषु व्यक्तिषु रामायणी पुरस्कारः प्रदत्तः
रामायण रिसर्च काउंसिलस्य तत्वाधानं मध्ये आयोजितस्य #सीता संवाद कार्यक्रमे समाजे उत्तमकार्याणि कृत्वा प्रमुखेषु व्यक्तिषु रामायणी पुरस्कारः प्रदत्तः। काउंसिलस्य मतम् अस्ति यः समाजः केवलं उन्नतिः स्यात्....















