parliamentaryitv
दीनदयालजी महोदयः समाजं जीवत्सत्त्वरूपेण कल्पितवन्तः यः उपजायमानायां मृदायां पल्लवितः वृक्षः सदृशः अस्ति
अस्मिन् वर्षे ‘एकात्म मानववादः’ इति सिद्धान्तस्य 60 वर्षाणि पूर्णानि सन्ति, यं पण्डित दीनदयाल उपाध्यायः 4 जून, 1964 तमे दिनाङ्के प्रस्तोतः आसीत्। एषः परिवर्तनकारी विचारधारा सामाजिक....
कीर्तिर्यस्य सः जीवितः
विगतः अष्टमदिनाङ्कस्य मासस्य अक्तूबरस्य नवमे दिनाङ्के पद्मविभूषणपुरस्कारेण सम्मानितः सुप्रसिद्धः उद्योगपतिः श्री रतन नवल टाटा महाभागः स्वर्गं गतः। रतन टाटा महाभागः केवलं द्वौ दिवसौ पूर्वं अस्वस्थः....
वाल्मीकि: यदा तमसानद्याः तीरे वनं विचरन् आसीत्
या सरस्वती कवित्वशक्तिरूपेण कवीनां मुखमण्डले निवसति, स एव कविर्भवति यश्च विविधशास्त्राणां रचनां करोति। ब्रह्मा देवीं सरस्वतीं प्रति वदन्ति – ‘भव त्वं कविताशक्ति: कवीनां वदनेषु ह…....
सीतामढ्यां गत पञ्चवर्षाभ्यन्तरे जनजागरणकार्यक्रमं सञ्चालयति
सीतामढ्यां गत पञ्चवर्षाभ्यन्तरे जनजागरणकार्यक्रमं सञ्चालयति। जगज्जननी श्रीसीता मातुः प्राकट्यस्थले सीतामढ्यां मातुः सीतायाः विश्वस्य सर्वोच्चप्रतिमायाः प्रतिष्ठां कर्तुं गच्छति। परिषदस्य मतं यत् एषा प्रतिमा केवलं प्रतिष्ठा न....
भारत-जापान मन्त्रिवृन्दस्य साक्षात्कारः तथा ओलम्पिके प्रधानमन्त्रिणः प्रेरणासन्देशः
जापानस्य विदेशमन्त्री सुश्री योको कामिकावा तथा जापानस्य रक्षामन्त्री श्रीमिनोरुः किहारा च 2024 तमे वर्षे अगस्तमासस्य एकोनविंशतितमे दिने भारतस्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिनाः सह साक्षात्कारं कृतवन्तौ। विदेशमन्त्री कामिकावा....
डॉ० टी०एन० सिंह – भारतीयप्रौद्योगिकीसंस्थानस्य पटना निदेशकः
भूविज्ञानाय समर्पितः वैज्ञानिकः प्रो० टी०एन० सिंह महोदयस्य जन्म स्टील सिटी भिलाई (छत्तीसगढ़े) ९ अगस्त १९६२ तमे वर्षे अभवत्। भुविज्ञानस्य क्षेत्रे तेषां उल्लेखनीयं योगदानं विद्यते, तथापि....
सनातनसंस्कृत्याः अग्रणी आचार्यः महामण्डलेश्वरः कैलाशानन्दगिरिः महाराजः
पूज्य आचार्यः महामण्डलेश्वरः कैलाशानन्दगिरिः महाराजः अद्यतनस्य सनातनसंस्कृत्याः ध्वजवाहकः अस्ति। देशे तथा विदेशे तस्य कोटिशः अनुयायिनः सन्ति, तथा च आचार्यरूपेण सहस्रशः सनातनिधर्मस्य साधु-सन्तानाम् नेतृत्वं कुर्वन् अस्ति।....
राष्ट्रवादस्य निर्माणकः तत्त्वानि
राष्ट्रवादः एकः प्रकारस्य भावनात्मकचेतना अस्ति, या अनेकैः तत्त्वैः समेकिता भविष्यति। अस्य मुख्यतत्त्वानि अधोलिखितानि सन्ति। भौगोलिकएकता राष्ट्रवादीभावनायाः निर्णायकतत्त्वेषु भौगोलिकएकता अत्यन्तं महत्वपूर्णम् अस्ति। एकस्मिन् विशेषक्षेत्रे निवसन्तः जनसमूहस्य....
अपराजेय नायकः पेशवा बाजीरावः
छत्रपति शिवाजिमहाराजः स्वस्य भुजबलेन विशालं भूखण्डं मुगलोंतः मुक्तं कृतवान्। तस्मात् अनन्तरं अस्य ‘स्वराज्यस्य’ संरक्षणे यः वीरः सर्वाधिकं महत्त्वपूर्णं योगदानं अकरोत्, तस्य नाम बाजीरावः पेशवः आसीत्।....
संस्कृत भाषा : भारतीयसंस्कृतेः प्रतीकं तथा धरोहरः
“संस्कृतं भारतस्य प्राचीनतमा, सुरम्या, दिव्या च भाषा अस्ति। एषा सर्वासां भारतीयभाषाणां जननी इति कथ्यते। मलयालं, तमिळ्, हिन्दी च दक्षिणभारतीयभाषाः संस्कृतस्य एव उद्भवः इति मङ्गल्यते। अस्मिन्....















