parliamentaryitv
जूना-अखाड़ाचार्यः महामण्डलेश्वरः स्वामी-अवधेशानंद-गिरि-महाराजः
स्वामी-अवधेशानन्द-गिरी-महाराजः नागा साधूनां सर्वतो महान् च प्राचीनः (भारते) समूहस्य जूना अखाडस्य प्रसिद्ध आचार्य महामण्डलेश्वरः इति रूपेण संसारं विख्याताः सन्ति। ते केवलं एकः आध्यात्मिकगुरुः न, अपि....
किम् भविष्ये ऊर्जा भविष्यति
पृथिव्यां यः जीवाश्म ईधनस्य भण्डारः अस्ति, सः अक्षयः नास्ति। एषः अपि समाप्तुं गच्छति। अनुमानितं अस्ति यः वर्षे 2100 तस्मिन् पृथिव्यां प्राकृतिक ऊर्जा स्रोताः समाप्त्याः भविष्यन्ति।....
क्रान्तिकारी-दुर्गादेवी- भारतस्य क्रान्तिकारी इतिहासे पुरुषाणां इतिहासः अतुलनीयः अस्ति
भारतस्य क्रान्तिकारी इतिहासे पुरुषाणां इतिहासः अतुलनीयः अस्ति; किन्तु कतिपय वीराः महिलाः अपि आसन्, याः स्वकीय परिवारं च पारं गत्वा मातृभूमिं स्वतन्त्रं कर्तुं संघर्षं कृतवन्तः। दुर्गाभाभी....
संस्कृतभाषा-साहित्यञ्च- आर्यभाषापरिवारः
ऐतिहासिकभाषाविज्ञानस्य दृष्ट्या संस्कृतभाषा आर्यभाषापरिवारस्य अन्तर्गतं स्थितम्। आर्यजातिः भारतं बहिः आगता अथवा अत्रैव तस्याः निवासः आसीत् इति विचारः अनावश्यकः इत्यतः अत्र न प्रचलितः। परन्तु आधुनिकभाषाविज्ञानपण्डितानां मतानुसारं....
सर्वान् संगृहीतवद् गच्छन् भारतः सर्वत्र वर्धमानः अस्ति
सर्वान् संगृहीतवद् गच्छन् भारतः सर्वत्र वर्धमानः अस्ति, रामराज्यस्य नूतनकथां लेखितुं मार्गेऽस्मिन अग्रे चलति। रामराज्यं परिभाषितं पदम् अस्ति। जनकल्याणाय जनाराधनाय च समर्पितस्य राज्ञः समारम्भतः रामराज्यम् आरभते,....
ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः अस्ति, यस्य अर्थः ऋक् इति स्थिरीकरणं ज्ञानं च
ऋग्वेद: ऋग्वेदः सनातनधर्मस्य प्रथमो वेदः अस्ति, यस्य अर्थः ऋक् इति स्थिरीकरणं ज्ञानं च। ऋग्वेदः प्रथमो वेदः अस्ति यः पद्यात्मकः अस्ति। अयं सनातनधर्मस्य आद्यः स्रोतः अस्ति।....
भगवान् बुद्धः भारतस्य धार्मिकेतिहासे अतिमहत्वपूर्णं स्थानं यतः प्राप्नुवन्ति
महाबोधिमन्दिरः बिहारप्रदेशस्य बोधगयायां स्थितः एकः यूनेस्को-विश्वधरोहरस्थलः अस्ति, यः भारतस्य दशसु सुप्रसिद्धेषु मन्दिरेषु गणनां प्राप्नोति। अयं महाबोधिमन्दिरः एकः बौद्धमन्दिरः अस्ति, यः “महाजागृतिमन्दिरः” इत्यपि कथ्यते। अस्य मन्दिरस्य....
मार्तण्ड-सूर्यमंदिर-काश्मीरः कश्मीरस्य पराक्रमी राजा ललितादित्यः मुक्तापीडः
कश्मीरप्रदेशे एकः महापराक्रमी राजा ललितादित्यः मुक्तापीडः आसीत्। कथ्यते यत् मार्तण्डसूर्यमन्दिरं तेनैव निर्मितं कृतम्। तस्मिन्काले भारतस्य, ईराणस्य मध्य एशियायाः च अनेकप्रदेशेषु करकोटवंशस्य ललितादित्यस्य मुक्तापीडस्य शासनं विस्तृतमासीत्।....
असमस्य लोकप्रियं शास्त्रीयं नृत्यम् अस्ति
असमस्य लोकप्रियं शास्त्रीयं नृत्यम् अस्ति। तत्र प्रत्येकगृहस्य कन्याः एतत् शिक्षन्ते। असमे कला, साहित्यं, संस्कृतिश्च इत्यत्र जनमानसस्य गम्भीरा अभिरुचिः अस्ति। नगरस्य सर्वेषु चत्वारेषु ग्रन्थानां वाद्ययन्त्राणां च....
प्रधानमन्त्री मोदिना त्रीणि परमरुद्रसुपरसंगणकानि उद्घाटितम्
प्रधानमन्त्री नरेन्द्रमोदिना 26 सितम्बर 2024 तमे दिने परम रुद्र इति त्रयः महाशक्तिसम्पन्नाः सुपरसंगणकाः आभासी रूपेण उद्घाटिताः, येन वञ्चितानां सशक्तिकरणाय प्रौद्योगिकीविकासस्य महत्त्वं प्रकाशितम्। राष्ट्रीयसुपरकम्प्यूटिंगमिशन इत्यस्य (NSM)....















