parliamentaryitv
सांचीस्तूपस्य इतिहासः
यथा भारतीयइतिहासः विश्वेऽस्मिन्सर्वेभ्यः प्राचीनतमः इतिहासः अस्ति, तथा एषां इतिहासविरासतां मध्ये एकं प्राचीनं स्मारकं अस्ति – सांचीस्तूपः, यः एकं बौद्धस्मारकं अस्ति। एषः स्तूपः तृतीया शताब्दी पूर्वत:....
भोजेश्वर-मंदिरम्
मध्यप्रदेशराज्यस्य राजधानी भोपालात् 32 किमी दूरे स्थितं भोजपुरं नामकं पर्वतशृंगे विशालं अधूरं शिवमन्दिरं अस्ति। एतत् भोजपुरशिवमन्दिरं अथवा भोजेश्वरमन्दिरं नाम्ना प्रसिद्धं अस्ति। इतिहासकाराः कथयन्ति यः भोजपुरमन्दिरं....
भारतीयनृत्यशैली – मणिपुरी
मणिपुरी नृत्यस्य नाम तस्य उद्भवस्थलस्य मणिपुरस्य नामेण प्राप्तं यत्र “जोगई” इति अपि प्रयुज्यते। भारतस्य अन्ये प्रमुखे शास्त्रीयनृत्यशैलियां इत्येवं भिन्नं, अत्र नृत्यशैलीं भक्ति उन्नतं महत्त्वं प्रयुज्यते।....
विनियोग वायू-प्रदूषक कारणे GRAP वल-3 विनियोग, विश्वासी विश्वासी?
दिल्लीमध्ये वायू-प्रदूषणवृद्धिः च गंभीर AQI पटलस्य दृष्टिगत्य GRAP-3 अन्तर्गतं कतिपय कटकं प्रतिबंधानि आदेशः कृतानि सन्ति। निर्माण और विध्वंस क्रियायाः, BS-III पेट्रोल इति एवं BS-IV डीजेल....
भारतीयसेमिकण्डक्टरमिशनं प्रधानमन्त्रिण: नरेन्द्रमोदीमहाभागस्य दृष्टिपथ: अस्ति
भारतं, वैश्विकसेमिकण्डक्टरउद्योगस्य नूतनतारा: अमेरिकायां 2022 तमे वर्षे सेमिकण्डक्टरक्षेत्रे प्राय: 287 बिलियन डॉलरमितं राजस्वं सृजितम्, यत् वैश्विकविपणेश: प्राय: 50 प्रतिशतं अस्ति। अयं उद्योग: 250,000 अतिरिक्तं प्रत्यक्षरूपेण....
गौ, गोरक्षणान्दोलनं च, गोपाष्टमी च
गौ सनातनसंस्कृत्याः अविभाज्यः अङ्गः अस्ति। अस्याः संस्कृत्याः परिकल्पना विना गाम् असम्भवः। प्राचीनकालात् आरभ्य गौ सनातनिनां सुखसमृद्धेः प्रतीकः आसीत्। यः कश्चित् प्राचीनकाले अधिकं गाः स्वीकुर्वन् आसीत्,....
रामनाम एव परमब्रह्म अस्ति
रामनाम एव परमब्रह्म अस्ति। रामनाम वेदानां प्राणवत् अस्ति। एकं नामजपः भवति, अन्यः मन्त्रजपः। रामनाम मन्त्रः अपि अस्ति, नाम अपि। “राम राम राम” इति नामजपस्य पुकारा....
श्रीभगवत्याः रूपेण मातुः सीतायाः प्रथमं प्रतिष्ठायाः क्रमेण एतत् स्थलं शक्तितीर्थरूपेण विकसितुं संकल्पितम्
रामायण रिसर्च काउंसिल सीतामढ़्यां गतपञ्चवर्षेभ्यः जनजागरूकताभियानं कारयति, जगज्जननी श्रीसीता-जन्मस्थले सीतामढ़्यां मातुः सीतायाः विश्वस्य सर्वतोच्चप्रतिमायाः प्रतिष्ठायाः योजना अस्ति। काउंसिलस्य मतं यत् एषा केवलं प्रतिमास्थापना एव न,....
हिन्दमहासागरक्षेत्रे भारतस्य हितानां सुरक्षा
चागोसद्वीपसमूहस्य सार्वभौमत्वं हस्तान्तरयितुं मॉरीशस-युनाइटेड किंगडम मध्ये इदानीन्तनः समझः हिन्दमहासागरक्षेत्रस्य भू-राजनीतिक-परिदृश्ये महत्त्वपूर्णं परिवर्तनं सूचयति। भारत-मॉरीशस्योः द्वयोः मध्ये अस्य द्वीपसमूहस्य सामरिकस्थितिं अवलोक्य एषः घटनाक्रमः भारताय अवसरं चुनौती....
बहुमुखं व्यक्तित्वं धारयन् आईआईटी दिल्लीस्थः प्रोफेसरः डॉ. राजेश भट्टः
शिक्षा डॉ. राजेश भट्टेन सन् 1988 तमे वर्षे दिल्ली विश्वविद्यालयतः संगणकविज्ञानविषये अभियान्त्रिकीस्नातकपदं प्राप्तम्। ततः 1994 तमे वर्षे यूकेस्थ नॉटिंघम-लीड्स विश्वविद्यालयतः टीसीटी (संगणकविज्ञान) पदं तथा 1998....














