parliamentaryitv
जम्मू-काश्मीरस्य उधम्पुर्-प्रदेशे यानं गह्वरे पतितम् – ३ CRPF सैनिकाः वीरमृत्युम् आपन्नाः, बहवः आहताः।
त्रयः केन्द्रीयरक्षितपुलिसबलस्य (CRPF) सैनिकाः दुःखदं निधनं प्राप्तवन्तः, अन्ये च बहवः सैनिकाः आहताः अभवन्, यतः ते यानमेकं आरुह्य उधम्पुर् जनपदे जम्मू-काश्मीरप्रदेशे एकस्मिन् गह्वरे पतितम्। आधिकारिकस्रोतानुसारं, तदयानं....
जनाः रामायण-वार्ताः पत्रिकां प्रति अत्यधिकं उत्साहिताः सन्ति
रामायण-अनुसंधान-परिषद् सीतामढ़ीमध्ये गत ५ वर्षेभ्यः जनजागरूकता-अभियानं चालयति, जगतजननी प्राकट्यस्थले सीतामढ़ी नगरे मातासीतायाः विश्वे सर्वोत्तमे प्रतिमा स्थापयितुं यत्र योजना अस्ति! परिषदस्य विश्वासः अस्ति यः एषा केवलं....
डोनाल्ड ट्रम्पं किम् कृतवत्याः अतीवं जयति ? भारताय एषा किम् अत्यन्तं महत्वपूर्णा ?
रिपब्लिकनपार्टी इत्यस्य प्रतिभागि डोनाल्ड-ट्रम्प संयुक्तराज्य अमेरिकायाः 47 राष्ट्रपति-निर्वाचितः अभूत्। अमेरिकी राजनैतिक इतिहासे डोनाल्ड-ट्रम्प द्वितीयः तस्य व्यक्तित्वं यः राजनैतिक सत्ता-निष्कासनस्य पश्चात् पुनः एकवारं चुनावं जित्वा द्वितीयवारं....
गीता-मनीषी-स्वामी-ज्ञानानंदजी, आध्यात्मिक-पुनर्जागरणस्य अग्रदूतः
गुरुदेव-ज्ञानानंद-जी महाराजः एक-उपदेशकः, एक दार्शनिकः, एक मार्गदर्शकः, एक लेखकः, एक योगी च सामाजिक सेवकः। नैतिकता, मूल्यानि च गीता परि तेषां पुस्तके च व्याख्यानानि अनेकेषां जनानां....
शेख हसीनायाः सर्वकारे आगमनकाले तं पुनः देशं प्रतिगच्छितम्
संकटे बांगलादेशे हिन्दूनां अस्तित्वं बांगलादेशे तख्तापलटस्य उत्तरं यथा अल्पसंख्यकानां, अर्थात् हिन्दूनां, बौद्धानां च प्रति आक्रमणानि वृद्धानि, तेन तेषां सुरक्षा पुनः संकटे पतितमणि। तत्र अल्पसंख्यकाणां प्रति....
आज़ादी दानायाः स्वप्राणैः आहुति दातुम् उपनिषद्स्वरूपेण गणेशशंकरविद्यार्थी जीवनपरिचयः
स्वच्छन्दतया च भिन्नरूपेण इतरस्यां मुखे तूष्णीं कर्तुम् अत्यन्तं कठिनं कार्यं स्यात्। लेखनीयस्य सामर्थ्यं सदा ही शस्त्रस्य अधिकं बलवत्तरं अस्ति च य: कापि पत्रकार: स्वकला द्वारा....
तस्याः संरचनात्मकसुस्पष्टता, व्याकरणनियमेषु स्पष्टता च तार्किकता च कारणं यस्याः
संस्कृतं वैज्ञानिकभाषा इति किमर्थं उच्यते? तस्याः संरचनात्मकसुस्पष्टता, व्याकरणनियमेषु स्पष्टता च तार्किकता च कारणं यस्याः। पाणिनीनिर्मिता “अष्टाध्यायी” इति ग्रन्थे संस्कृतभाषायाः सर्वे नियमाः व्यवस्थिते वर्णिताः सन्ति, यत्र....
प्रकाशन्यूनं न भवतु
‘रामराज्य’! एष एकं शब्दं अस्ति, यस्मिन सर्वे परिचिता:। विभिन्ना विचारधाराः च मताः च संबद्धाः विद्वांस् एषं शब्दं विभिन्नेभ्यः प्रकारेण व्याख्यन्ति। कश्चित् मनीते यः रामराज्यं एकं....
बुद्धिमत्ता च चरित्रबलस्य अनुपाते वैदिकज्ञानविज्ञानं सज्ज्ञायते।
वेदस्य पवित्रं ज्ञानं ऋचाश्च सूक्तानि च रूपेण वर्णितं अस्ति, यत्संस्कारं शब्देषु च भाषायाः चयनं कृतमस्ति, यत् प्रत्येकं ऋचा अथवा श्लोकस्य अर्थं च व्याख्यानं च अनेकविधं....















