Acharya Pankaj Atharv

बिहार विधानसभाचुनावे २०२५ इत्यस्मिन्निर्वाचनायाः आयोगेण बिहारनिर्वाचनस्य दिनाङ्कस्य घोषणं कृतम्। विधानसभाचुनावदिनस्य अनुसारं राज्ये द्वे चरणे मतदानं भविष्यति I

On: October 11, 2025

बिहार विधानसभाचुनावे २०२५ इत्यस्मिन्निर्वाचनायाः आयोगेण बिहारनिर्वाचनस्य दिनाङ्कस्य घोषणं कृतम्। विधानसभाचुनावदिनस्य अनुसारं राज्ये द्वे चरणे मतदानं भविष्यति — प्रथमं चरणं ६ नवम्बर्ये च द्वितीयं चरणं ११....

“एशियाकप् २०२५ मध्ये पाकिस्तानं पराजित्य भारतदेशीयाः विजेता जाता, नवमवारं ट्रॉफीं स्वीकृतवन्तः।”

On: September 29, 2025

“एशियाकप् २०२५ विजेता: भारतीयदलेन पाकिस्तानं पराजित्य नवमवारं एशियाकप्-ट्रॉफीं स्वीकृता। दुबई-नगर्यां रविवासरे २८ सितम्बर् तिथौ सम्पन्ने टी–२० एशियाकप् २०२५ अन्तिमस्पर्धायां विजयं प्राप्त्य भारतदलेन महत्तरं अभिलेखं अपि....

शारदीय नवरात्रि २०२५: प्रातः वा सायं? नवरात्रिस्य कः समयः पूजार्थं श्रेष्ठः ?

On: September 25, 2025

अद्यत्वे शारदीय-नवरात्रस्य पवित्र-दिवसाः चलन्ति। एषः शुभ-अवसरः मातुः दुर्गायाः नव-स्वरूपेभ्यः समर्पितः अस्ति। ज्योतिष-शास्त्रानुसारम्, नवरात्रे मातुः दुर्गायाः पूजा-उपासनायाः कृते सर्वाः मनोकामनाः पूरिताः भवन्ति। शारदीय-नवरात्रस्य नवसु दिवसेषु मातुः....

अतीव भक्त्या नवरात्रिस्य प्रथमशक्तिरूपेण शैलपुत्रीयाः पूजा देशे सर्वत्र आरब्धा ।

On: September 22, 2025

नवरात्र्याः प्रथमदिने कलशस्थापनानन्तरं देवी शैलपुत्री पूज्यते । शैलपुत्री, संस्कृतभाषायां, द्वयोः शब्दयोः संयोगः- ‘शैल’ अर्थात् पर्वतः ‘पुत्री’ अर्थात् कन्या च; सा हिमालयस्य कन्या अस्ति। शैलपुत्रीदेव्याः चित्रचित्रे....

प्रत्येकं दुकानं देशीयैः उत्पादैः अलङ्कृतं भवेत्, मेड इन इण्डिया इति वस्तूनि क्रीणीत इति प्रधानमन्त्री नरेन्द्र मोदी राष्ट्राय सम्बोधने उक्तवान्।

On: September 21, 2025

पीएम मोदी इत्यस्य १९ मिनिट् यावत् राष्ट्रं प्रति सम्बोधनं, उक्तं यत् जीएसटी सुधारः सर्वेषां कृते माधुर्यं आनयिष्यति । प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रं सम्बोधितवान्। सः “नवीनपीढीयाः जीएसटीसुधाराः”....

भारतः पाकिस्तानं षट् विकेटैः विशस्तितवान्, अभिषेकस्य पचासः; गिलः अपि प्रकटितवान् बलम्

On: September 21, 2025

भारत एवम् पाकिस्तानयोः मध्ये अद्य दुबई नगरे एशिया कपस्य भारत-पाकिस्तानयोः मध्ये अद्य दुबई नगरे एशिया कपस्य सुपर फाल् चरणस्य मुकाबले अनुष्ठीयते। भारतः चिरप्रतिवन्धी दलम् एकविधनैव....

मुकुश अंबानीना शुक्रवासरे गयाजिनाम पूर्वजात्मनां मोक्षार्थं पिण्डदानं कृतम्।

On: September 21, 2025

मुख्य अंबानीः गया जी मध्ये पिण्डदानं कृतं, तर्पणे अनन्तः अंबानी अपि सह प्रतिभवत्। रिलायन्स समूहे अध्यक्षः मुख्यम्बानीः शुक्रवासरे गया जी मध्ये पूर्वजानां आत्मनः मोक्षाय पिण्डदानं....

द्रौपदी मुर्मु गीयं पिण्डदानं कर्तुं प्रथमं राष्ट्रपति जातुं प्रापिता। तस्मिन् राष्ट्रपति पदे स्थित्वा पिण्डदानं कृतम्।

On: September 21, 2025

द्रौपदी मुर्मु गयायाः पिण्डदानं कर्तुं प्रथमा राष्ट्रपति जाताऽभवोत्। तस्याः राष्ट्रपति पदे स्थित्वा पिण्डदानं कृतम्। देशस्य द्वितीया स्त्री राष्ट्रपति द्रौपदी मुर्मु या गयायाः आगमनं ऐतिहासिकम् आसीत्।....