बिहार विधानसभाचुनावे २०२५ इत्यस्मिन्निर्वाचनायाः आयोगेण बिहारनिर्वाचनस्य दिनाङ्कस्य घोषणं कृतम्। विधानसभाचुनावदिनस्य अनुसारं राज्ये द्वे चरणे मतदानं भविष्यति — प्रथमं चरणं ६ नवम्बर्ये च द्वितीयं चरणं ११ नवम्बर्ये च भविष्यति। उक्ते मतगणना १४ नवम्बर्ये भविष्यति। मुख्यनिर्वाचनआयुक्तः ज्ञानेशकुमारः सोमवासरे एकस्मिन् प्रेस कॉन्फ्रेन्से एषः समग्रः बिहारनिर्वाचनविधानपत्रिका २०२५ प्रकाशितवान्। प्रथमचरणे १२१ आसनानाम् अभिमतिं समर्पयिष्यन्ति च द्वितीयचरणे १२२ आसनानाम्। प्रथमचरणाय अधिसूचना १० अक्टूबर्ये प्रकाश्यते, नामांकनस्य अन्तिमतिथिः १७ अक्टूबर्ये च नामपरित्यागस्य अन्तिमतिथिः २० अक्टूबर्ये भविष्यति। द्वितीयचरणाय सूचनापत्रम् १३ अक्टूबरे निर्गन्तव्यम्, नामाङ्कनस्य अन्तिमतिथिः २० अक्टूबरः, नामप्रत्याहारस्य अन्तिमतिथिः २३ अक्टूबरः निश्चिताऽस्तीति। उभयोः चरणयोः मतगणना १४ नवम्बरि दिनाङ्के भविष्यति च निर्वाचनकार्यं १६ नवम्बरि पर्यन्तं समाप्तं भविष्यति। राज्ये समग्रमतदातृणां संख्या ७.४२ कोटि, तेषु पुरुषमतदाताः ३.९२ कोटि, महिला मतदाताः ३.५० कोटि सन्ति। बिहारराज्ये २४३ सदस्यीय विधानसभा कार्यकालः २२ नवम्बरि अवसानमभवत्। राजनीतिकदलेषु निर्वाचनकौमासे अन्ते छठ पर्वात् त्वरितं बिहार निर्वाचनतिथिं निर्धर्तुं आग्रहः कृतः यतः अधिकतममतदातृणां सहभागिता सुनिश्चितं भवेयुः। बहुषः लंबितकर्मकृता जनाः तस्याः समये उत्सवाय बिहारं प्रतिनिवर्तमानं कुर्वन्ति।






