---Advertisement---

अयोध्या— हनुमानगढीमन्दिरस्य प्रसादलड्डूनां शुद्धताविषये प्रश्नः उत्पन्नः। FSDA-परीक्षणे द्वौ नमूनौ असफलौ अभवताम्।

On: Tuesday, September 30, 2025 12:42 PM
---Advertisement---

रामनगर्याः अयोध्यायाः प्रसिद्धे हनुमानगढी-मन्दिरे प्रदत्तप्रसादस्य शुद्धतायाः विषये महत् प्रश्नः उद्भूतः। खाद्यसुरक्षा-औषधिप्रशासनस्य (FSDA) परीक्षणे बजरङ्गबलये अर्प्यमाणाः देशीघृतनिर्मिताः बेसनलड्डवः मानकान् नासम्पद्यन्त।

FSDA-कर्मचारीभिः गृहीतानां त्रयाणां नमूनानाम् मध्ये द्वौ असफलौ अभवताम्। आश्चर्यजनकं यत्— हनुमानगढीप्रसादस्य गुणविषये महन्तः पूर्वमेव चेतयित्वा उक्तवन्तः आसन् यत् लड्डवः केवलं उच्चगुणयुक्तेन बेसनेन, शुद्धघृतेन च निर्मीयन्ताम्। तस्मै प्रति-किलो ४५०–५०० रूप्यकाणि मूल्यं अपि निश्चितम् आसीत्। तथापि, शुद्धताविषये पुनः प्रश्नोत्थानात् श्रद्धालूनां मनसि चिन्ता जाताऽस्ति।

स्मरणीयं यत् अयोध्यां प्राप्ताः प्रायः ९९% श्रद्धालवः हनुमानगढी-रामललयोः दर्शनं कुर्वन्ति। रामजन्मभूमेः परिसरं प्रसाद-प्रवेशे निषिद्धं, किन्तु कनकभवने, हनुमानगढ्यां च भक्ताः परम्परानुसारं श्रद्धया प्रसादं अर्पयन्ति।

एवमेव, अयोध्याधामे एकस्मात् दुकानेन गृहीतः पनीरनमूनः अपि परीक्षणे असफलः अभवत्। अस्मात् कारणात् नगरस्य खाद्यपदार्थानां शुद्धतायाः विषये अपि नूतनाः प्रश्नाः उद्भूताः।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment