---Advertisement---

अमेठीं प्राप्तवती स्मृत्यीरानी— देव्यमन्दिरेषु नत्वा प्रणामं कृतवती, भाजपाकार्यकर्तृभिः उत्साहपूर्णं स्वागतं च कृतम्।

On: Monday, September 29, 2025 11:44 AM
---Advertisement---

उत्तरप्रदेशस्य अमेठी-जिलायाः पूर्वसांसद् तथा केन्द्रीय-मन्त्री-भूता स्मृत्यीरानी नवरात्रपर्वणि सोमवासरे स्वस्य संसदीयराज्ये बहुषु देव्यमन्दिरेषु पूजार्चनां कृतवती।

तस्मात् पूर्वं भारतीयजनतापक्षीयैः कार्यकर्तृभिः तस्याः भव्यं स्वागतं कृतम्। अनेकेन स्त्रीभिः “दीदी, भवत्याः विना अमेठी शून्यम्” इत्यादयः स्लोगनयुक्ताः पत्रिकाः धारिताः आसन्।

स्मृत्यीरानी-देवी प्रथमतः सिंहपुरस्थिते माता अहोरवा-भवानी-धामे दर्शनं कृतवती। ततः परं सा संग्रामपुरे माँ कालिकन-धामे, गौरीगञ्जे च माँ दुर्गन-भवानी-मन्दिरे पूजार्चनां कृतवती। अस्मिन् समये सा चूनरीं चढ़ितवती, कलावं बन्धितवती, प्रसादं च स्वीकृतवती। मन्दिरबाह्ये बहुसंख्यकाः भाजपाकार्यकर्तारः स्थानियजनाश्च एकत्रिता आसन्।

मुंशीगञ्ज-चौराहे उद्योग-व्यापार-प्रतिनिधिमण्डलस्य अध्यक्षः महेश-सोनी, महिला-मोर्चा-व्यापारमण्डलस्य अध्यक्षी लक्ष्मी-सोनी च नेतृत्वं कृत्वा, शतशः महिलाभिः तख्ती-बैनर-पम्प्लेटादिभिः सह स्मृत्यीरानी-देव्याः स्वागतं कृतम्।

स्त्रियः अवदन्— “दीदी केवलं नाट्याङ्गना न, अपि तु सक्षमः सांसदपि आसीत्। वयं इच्छामः यत् सा पुनः अमेठ्याः प्रतिनिधिः भवतु।”

माध्यमैः सह संवादं कृत्वा स्मृत्यीरानी अवदत्— “अहम्‌ अमेठ्याः प्रत्येकगृहं प्रत्येककुटुम्बं च कृते देव्यमातः आशीर्वादं याचितवती। नवरात्रं शक्तेः कन्यकायाश्च सम्मानस्य उत्सवः अस्ति। प्रार्थये यत् राष्ट्रस्य उपलब्धयः वर्धन्ताम्, अर्थव्यवस्था दृढा भूयात्, प्रत्येकः नागरिकः स्वस्थः सुखी च भवतु।”

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment