---Advertisement---

उत्तरप्रदेश-भाजपायाः आत्मनिर्भरभारतसंकल्पाभियाने दुकानेषु “गर्वेण वद — एषः स्वदेशी” इति स्टिकराः दृश्यन्ते।

On: Monday, September 29, 2025 11:39 AM
---Advertisement---

भारतीयजनतापक्षेन उत्तरप्रदेशे स्वदेश्याः विषयं जनान्दोलनस्य रूपेण प्रसारितुं त्रिमासपर्यन्तं “आत्मनिर्भरभारतसंकल्पाभियानः” इति कार्यक्रमः आरब्धः।

पक्षस्य प्रदेशाध्यक्षः भूपेन्द्रसिंह चौधरी सोमवासरे उक्तवान् यत्— अयं अभियानः पूर्वप्रधानमन्त्रिणः अटलविहारी-वाजपेयी-महोदयस्य जयन्त्याः दिनं २५ डिसेम्बर् पर्यन्तं चलिष्यति।

अभियानस्य अन्तर्गतं दुकानेषु “गर्वेण वद— एषः स्वदेशी” इति लेखितानि स्टिकराः स्थाप्यन्ते। जनाः स्वदेशीवस्तूनां ग्रहणाय संकल्पपत्राणि पूरयिष्यन्ति। चौधरी-महोदयः अवदत्— “एषः अभियानः बहिष्कारस्य अंशः नास्ति, किन्तु तस्य लक्ष्यं विदेशीनिर्भरता न्यूनीकर्तुम्, देशीय-उत्पादनं स्वदेशी-उद्यमिता च प्रोत्साहयितुं च।”

पक्षस्य मतं यत्— कृषकाः, नारीशक्ति, युवा च अस्य आन्दोलनस्य मुख्यधारायाम् एव सन्ति। चौधरी-महोदयः अवदत्— “वर्षे २०४७ भारतं विकसितराष्ट्रं कर्तुं स्वदेश्यः एव केन्द्रस्थाने भविष्यति।” सः अपि स्वाधीनतासङ्ग्रामे स्वदेश्याः आन्दोलनस्य ऐतिहासिकं योगदानं स्मारयन् अवदत्— “अद्य ‘वॊकल् फॉर् लॊकल्’ इति मन्त्रेण अनेकेषु क्षेत्रेषु शीघ्रं प्रगतिर्भवति।”

अभियानस्य अन्तर्गतं सहस्रात् अधिकाः स्वदेशी-मेलाः आयोज्यन्ते। पञ्चशतं रथयात्राः पदयात्राश्च निष्कास्यन्ते। युवक-नारी-व्यापारी-सम्मेलनानि च भविष्यन्ति। महाविद्यालयेषु प्रश्नोत्तरस्पर्धाः, निबन्धप्रतियोगिताः, हस्तशिल्पप्रदर्शनीयः च भविष्यन्ति।

भारतीयजनतापक्षः ददाति दावा— “एतेन उपक्रमेण आत्मनिर्भरभारतं केवलं नीतिरूपेण न, अपि तु एकस्मिन् चतुःशतमिलियनजनानाम् आस्था-संकल्पयोः रूपेण दृढं भविष्यति।”

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment