मथुरा, २५ सेप्टेम्बर २०२५
भारतस्य राष्ट्रपतिः श्रीमती द्रौपदी मुर्मू गुरुवासरे विशेष रेलयानमार्गेण वृन्दावनम् आगता च। तत्र ठाकुर-बांकेबिहारी-मन्दिरे सायं सम्यग् विधिवत् पूजां कृत्वा भगवतः चरणयोः शिरः नतं कृत्वा भक्तिपूर्वकं भेंट् अर्पिता। एषा पूजा गोस्वामि-कुलस्य प्रतिनिधिभिः सम्पन्ना। मन्दिर-प्रबन्धन-समित्या राष्ट्रपतेः आगमनस्य सन्दर्भे विशेषव्यवस्था अपि कृता आसीत्।
पूजायां कन्नौज-प्रदेशात् आगतम् विशेषम् इत्रं प्रयुक्तम्। राष्ट्रपतेः आगमने सम्पूर्णे क्षेत्रे दृढं सुरक्षा-व्यूहम् स्थापितम्। श्रद्धालूनां सुरक्षित्यर्थं च मन्दिरमार्गेषु सामान्यजनानां प्रवेशः किञ्चित्कालं यावत् प्रतिबद्धः आसीत्।

निधिवने परिक्रमा च दर्शनानि च
मन्दिरदर्शनानन्तरं राष्ट्रपतिः निधिवनम् अगच्छत्। तत्र वृक्षाणां पूजां कृत्वा, पञ्चशत-मीटर-परिमाणां परिक्रमा अपि कृतवती। सा अर्धघंटपर्यन्तं निधिवने स्थितवती। तत्र सा बिहारीजी-प्राकट्य-स्थली, रङ्ग-महलः, रास-मण्डलः, तथा स्वामी-हरिदासस्य समाधि-स्थानम् अपि दृष्टवती।
धार्मिकं च ऐतिहासिकं च महत्वम्
राष्ट्रपतेः एषः यात्राः धार्मिकदृष्ट्या महत्त्वपूर्णः अस्ति, तथा ऐतिहासिक-दृष्ट्या अपि स्मरणीयः। सा श्रीकृष्ण-जन्मस्थानस्य दर्शनं कृतवती द्वितीया राष्ट्रपतिः जाता। तस्या पूर्वं ज्ञानी जैल् सिंहः एव राष्ट्रपतिरूपेण तत्र आगतः आसीत्।
गौरवस्य क्षणम् वृन्दावनाय
मन्दिर-प्रबन्धन-समितेः अध्यक्षः अशोककुमारः इत्यनेन एषः प्रसङ्गः “वृन्दावनस्य गौरवस्य क्षणः” इति अभिहितः। राष्ट्रपतेः आगमनात् पूर्वं वृन्दावन-रेल-स्थानके राज्य-सरकारस्य मन्त्री श्रीमान् चौधरी लक्ष्मीनारायणः, मथुरानगरस्य महापौरः विनोद अग्रवालः, तथा एडीजी अनुपमा कुलश्रेष्ठा राष्ट्रपतिम् आदरात् स्वागतवन्तः।





