देहरादून, २५ सितम्बर २०२५
उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह धामीः गुरुवासरे पंडितदीनदयाल उपाध्यायस्य जन्मदिवसस्य दिने देहरादूनस्य दीनदयालपार्के प्रतिमायाः मालाप्रदानं कृत्वा श्रद्धांजलिम् अर्पितवती। अस्मिन् अवसरे सीएम इत्यनेन उक्तं यत् पंडित उपाध्यायः समाजस्य वंचितानाम्, निर्धनानाम्, पिछड़ानां च वर्गानां उत्थानार्थं स्वस्य सम्पूर्णं जीवनं समर्पितवान्। तस्य शिक्षाः आदर्शाः च सर्वेभ्यः प्रेरयन्ति एव ।
सीएम धामी इत्यनेन उक्तं यत् पंडितदीनदयाल उपाध्यायस्य विचाराः, अन्त्योदयस्य प्रति प्रतिबद्धता च राज्यस्य विकासनीतेः मार्गदर्शनं कुर्वन्ति। सः अवदत् यत् राज्यसर्वकारः निरन्तरं प्रयतते यत् केन्द्रीय-राज्ययोजनानां लाभः समाजे अन्तिमव्यक्तिपर्यन्तं प्राप्नुयात्।
तदनन्तरं मुख्यमन्त्री पंडितदीनदयाल उपाध्यायस्य आधिकारिकनिवासस्थाने श्रद्धांजलिम् अर्पितवती, तस्य चित्रं च भावुकं श्रद्धांजलिम् अर्पितवती। इस अवसर पर भाजपा राष्ट्रीय महासचिव (संगठन) बी एल संतोष, राज्यसभा सांसद एवं प्रदेश अध्यक्ष महेन्द्र भट्ट, विधायक खजन दास सहित अनेक जनप्रतिनिधि उपस्थित थे।





