अद्यत्वे शारदीय-नवरात्रस्य पवित्र-दिवसाः चलन्ति। एषः शुभ-अवसरः मातुः दुर्गायाः नव-स्वरूपेभ्यः समर्पितः अस्ति। ज्योतिष-शास्त्रानुसारम्, नवरात्रे मातुः दुर्गायाः पूजा-उपासनायाः कृते सर्वाः मनोकामनाः पूरिताः भवन्ति। शारदीय-नवरात्रस्य नवसु दिवसेषु मातुः दुर्गायाः नव-स्वरूपाणां पूजा-अर्चा विधिवत् क्रियते। तथापि, जनानां मनसि नवरात्रस्य विषये प्रायः एषः प्रश्नः भवति यत् मातुः दुर्गायाः पूजायाः कृते प्रातःकालः वा सायंकालः, कः समयः सर्वाधिकः शुभः अस्ति? अतः, धार्मिक-दृष्ट्या ज्ञातुं प्रयत्नं कुर्मः यत् मातुः दुर्गायाः उपासनायाः कृते कः समयः सर्वाधिकः लाभकारी भविष्यति।प्रातःकालीन-पूजायाः महत्त्वम्हिन्दू-धर्मानुसारम्, प्रातःकालः पूजा-आदि-अनुष्ठानानां कृते सर्वाधिकः शुभः समयः भवति। कथ्यते यत् प्रातःकालीन-पूजा ब्रह्म-मुहूर्ते वा सूर्योदय-समये भवितुमर्हति। पूजायाः समये अस्मिन् समये घृत-दीपः, मन्त्राणां जपः वा उच्चारणम्, सुगन्धित-पुष्पाणि च मातुः दुर्गायै अवश्यं अर्पणीयानि। एवं कर्त्तुं शरीरे मनसि च सकारात्मक-ऊर्जायाः वासः भवति। प्रातःकालः पवित्रतायाः प्रतीकः अस्ति। अतः, मन्यते यत् अस्मिन् समये प्रार्थनां कृत्वा शान्तेः समृद्धेः च आशीर्वादः प्राप्यते। नवरात्रे ये उपवासं कुर्वन्ति, तैः स्व-दिनस्य आरम्भः प्रातःकालीन-पूजया एव कर्तव्यः! सायंकालीन-पूजायाः महत्त्वम्ज्योतिष-शास्त्रज्ञाः वदन्ति यत् सायंकालीन-वा-रात्रि-पूजा तथैव प्रभाविणी भवति, यथा प्रातःकालीन-पूजा भवति। ज्योतिष-शास्त्रानुसारम्, प्रातःकालीन-च-मध्याह्न-पूजा प्रकृतौ सकारात्मक-ऊर्जायाः सञ्चारं करोति। किन्तु सायंकाले ज्वलन्तः दीपान् आरतीं च पूजा-गृहं दिव्यं प्रकाशं यच्छति। नवरात्रे सायंकालीन-पूजा अतीव महत्त्वपूर्णा भवति, यतः माता दुर्गा अन्धकारं नकारात्मकतां च दूरीकर्त्तुं देवी इति कथ्यते। अस्मिन् समये मातुः दुर्गायाः भजनानि गीयन्ते, आरतीः क्रियते, देव्यै च भोग-प्रसादः अर्पितः भवति ।


कथ्यते यत् प्रातःकालीन-पूजा ब्रह्म-मुहूर्ते वा सूर्योदय-समये भवितुमर्हति। पूजायाः समये अस्मिन् समये घृत-दीपः, मन्त्राणां जपः वा उच्चारणम्, सुगन्धित-पुष्पाणि च मातुः दुर्गायै अवश्यं अर्पणीयानि। एवं कर्त्तुं शरीरे मनसि च सकारात्मक-ऊर्जायाः वासः भवति। प्रातःकालः पवित्रतायाः प्रतीकः अस्ति। अतः, मन्यते यत् अस्मिन् समये प्रार्थनां कृत्वा शान्तेः समृद्धेः च आशीर्वादः प्राप्यते। नवरात्रे ये उपवासं कुर्वन्ति, तैः स्व-दिनस्य आरम्भः प्रातःकालीन-पूजया एव कर्तव्यः!सायंकालीन-पूजायाः महत्त्वम्ज्योतिष-शास्त्रज्ञाः वदन्ति यत् सायंकालीन-वा-रात्रि-पूजा तथैव प्रभाविणी भवति, यथा प्रातःकालीन-पूजा भवति। ज्योतिष-शास्त्रानुसारम्, प्रातःकालीन-च-मध्याह्न-पूजा प्रकृतौ सकारात्मक-ऊर्जायाः सञ्चारं करोति। किन्तु सायंकाले ज्वलन्तः दीपान् आरतीं च पूजा-गृहं दिव्यं प्रकाशं यच्छति। नवरात्रे सायंकालीन-पूजा अतीव महत्त्वपूर्णा भवति, यतः माता दुर्गा अन्धकारं नकारात्मकतां च दूरीकर्त्तुं देवी इति कथ्यते। अस्मिन् समये मातुः दुर्गायाः भजनानि गीयन्ते, आरतीः क्रियते, देव्यै च भोग-प्रसादः अर्पितः भवति ।








