उत्तराखण्डे अतिवृष्ट्या चमोलीजनपदे सेतु प्रक्षालितः, नीतिघाट्याः ग्रामाणि विच्छिन्नानि
उत्तराखण्डराज्यस्य चमोलीजनपदे ज्योतिर्मठ-मलारी राजमार्गे स्थितः सेतु रविवासरे प्रातःकाले अतिवृष्टेः कारणेन प्रक्षालितः, येन नीतिघाट्याः सीमाक्षेत्रे अधिकं द्वादशाधिकग्रामाणां सम्पर्कः विच्छिन्नः।
जिलाधिकारीकार्यालयस्य अधिकारियों अभ्यधुः— निरन्तरवृष्टेः फलरूपेण तमक्-नामकः ऋतुप्रवाहः प्रबलीकृतः, तस्य प्रचण्डजलप्रवाहः प्रायः द्वितीयप्रहरस्य आरम्भे (प्रातः २ वादनसमये) सेतुं नाशितवान्।
सौभाग्येन, धौलिगङ्गायाः तटस्य समीपे जातायां घटायां प्राणहानिः न अभवत्। धौलिगङ्गा अलकानन्दायाः उपनदी अस्ति।
अन्यत्र, बद्रीनाथ-राष्ट्रीयमार्गः अपि अवरुद्धः, यतः चमोली-ज्योतिर्मठयोः मध्ये भ्रमिर्पाणि-नाम्नि पागलनाला-नाम्नि च स्थलेषु शिलाखण्डाः मृत्तिकाचूर्णानि च सञ्चितानि। प्रशासनस्य निवेदने उक्तम्— यन्त्रसामग्री उपयुज्य मार्गशोधनं यातायात्पुनःस्थापनं च क्रियते।








