---Advertisement---

प्रायः ३०,००० विलोपिताः मतदाता बिहारराज्ये पुनः सम्मिलनं याचन्ते इति निर्वाचनायोगः।

On: Sunday, August 31, 2025 4:33 AM
---Advertisement---

अष्टादशवर्षवयस्काः ततोऽधिकवयस्काश्च नूतनाः १३.३३ लक्षमतदाता अपि नामाङ्कनपञ्जीकरणपत्राणि समर्पितवन्तः।

बिहारनिर्वाचन-सूच्यां विशेषगहनपुनरीक्षणे (SIR) निर्वाचनायोगेन प्रकाशिता सूचना

समाप्ते सप्टम्बरमासस्य प्रथमदिनस्य नियतिसमये द्वौ दिनौ अवशिष्टौ सति, शनिवासरे निर्वाचनायोगेन प्रकाशिते दत्तांशे निरूपितम्— draft-सूच्यां विलोपितेषु ६५ लक्षमतदातृषु २९,८७२ मतदाता अन्तिमसूच्यां सम्मिलनाय आवेदनं कृतवन्तः।

तदनन्तरं अष्टादशवर्षवयस्काः ततोऽधिकवयस्काश्च १३.३३ लक्षनूतनमतदाता अपि नामाङ्कनपत्राणि समर्पितवन्तः।

निर्वाचनायोगस्य २४ जून दिनाङ्के प्रकाशिते आदेशे सर्वे ७.८९ कोट्यः पञ्जीकृतमतदाता जुलै २५ तिथि पर्यन्तं गणनापत्राणि पूरयितुं आवश्यकाः आसन्। तेषां आधारात् अगस्त १ तिथौ ७.२४ कोट्यः मतदातृणां draft-सूची प्रकाशिताभूत।

तत्र विलोपितानां ६५ लक्षनामानां चिन्हनं मृताः, स्थायिस्थानान्तरीकृताः, अदृश्याः, वा अनेकत्र पञ्जीकृताः इति प्रकारेण कृतम्।

निर्वाचनायोगेन अगस्त १ तः सप्टम्बर १ पर्यन्तं दाव्यवधानं तथा आपत्त्युपस्थानस्य कालः निर्दिष्टः।

शनिवासरे प्रथमवारं पृथक्पृथक् सङ्ख्याः प्रकाश्य उक्तम्— सम्मिलनाय २९,८७२ दाव्यः, अपवर्जनाय १,९७,७६४ आपत्तयः प्राप्ताः। तेषु ३३,७७१ दाव्यः आपत्तयश्च सप्ताहे परिशोधिताः। राजनैतिकदलीयप्रत्यायुक्तैः १.६ लक्षप्रमाणकैः १०३ आपत्तयः २५ च सम्मिलनदाव्यः दत्ताः।

नूतनमतदातृणां १३,३३,७९३ पत्राणि प्राप्तानि, तेषु ६१,२४८ पत्राणि सप्ताहे परिशोधितानि। यदा सप्टम्बर १ अन्तिमदिनं दाव्यापत्तीनां दत्ते, तदा निर्वाचनपञ्जीकरणाधिकृताः सप्टम्बर २५ पर्यन्तं तान्यन्वेष्टुं शक्नुवन्ति। अन्तिमसूची सप्टम्बर ३० तिथौ प्रकाशितव्या।

अत्र २००३ वर्षे गृहीतस्य अन्तिमगहनपुनरीक्षणस्य परं पञ्जीकृताः सर्वे अपि जन्मतिथिं जन्मस्थानं च प्रमाणयन्तः दस्तावेजान् समर्पयितुं योजिताः। १ जुलै १९८७ उत्तरजाता मतदाता तेषां पितुः मातुः वा जन्मप्रमाणपि समर्पयितव्यं इति आयोगेन निर्दिष्टम्। एषः आदेशः पूर्वप्रचलितव्यवहारात् भिन्नः, यत्र केवलं नागरिकत्वस्य आत्मघोषणा पर्याप्ता आसित।

अयं विशेषगहनपुनरीक्षणः सर्वोच्चन्यायालये अपि विवादितः अस्ति। परं श्रवणं सप्टम्बर १ दिने निर्दिष्टम्।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---

Leave a Comment