इदं कश्मीरस्य उपत्यकायां विगतवर्षेषु जातेषु दीर्घतमेषु आतंकवादिविरोधिषु सैनिकक्रियासु गण्यमानम् अस्ति, यतः सैनिकाः घनवनान्तरे सावधानतया गच्छन्ति।
दक्षिण-कश्मीरस्य कुलगाम् प्रदेशे रात्रौ जातस्य भीषणस्य शस्त्रयुद्धस्य समये द्वौ सैनिकौ हतौ, अन्यौ द्वौ घायलौ अभवन्।
अखल्-प्रदेशे नवदिनपूर्वं आरब्धम् एतत् समागमम् उपत्यकायाम् अतीतानि कतिपयानि वर्षाणि यावत् आतंकवादिनां विरुद्धं जातेषु दीर्घतमेषु सैन्य-अभियानेषु गण्यमानम् अस्ति।
भारतीय-सेनया शुक्रवार-सनिवासरयोः मध्यरात्रौ सम्पन्ने तीव्र-युद्धे द्वयोः सैनिकयोः निधनं पुष्टि-कृतम्।
“चिनार-कोर्प्स् राष्ट्रस्य सेवायाम् आत्मत्यागं कृतवन्तौ वीरौ लांस-नायक् प्रीतपाल् सिंह्, सैनिकः हरमिन्दर् सिंह् च स्मरति। तयोः साहसम् अटूटं समर्पणं च अस्मान् नित्यं प्रेरयिष्यति” इति चिनार-कोर्प्स् X मध्ये लिखितवन्तः। “भारतीय-सेना गाढं शोकं व्यक्त्वा शोकसन्तप्तानां कुलानां सह संवेदनां प्रकटयति” इति च उक्तम्।
पुलिस्-स्रोताः अवदन् यत् घनदुरुहेषु वनेषु रात्रौ गच्छन्तः सैनिकाः आतंकवादिभ्यः आक्रमिताः, यस्मिन् आक्रमणे चत्वारः सैनिकाः घायलाः, तेषां मध्ये द्वौ मरणं गतवन्तौ।
एषः समागमः सम्पूर्णतः षट् सैनिकान् घायलान् कृतवान्। आद्यदिने च एकः आतंकवादी अपि हतः।
स्रोताः वदन्ति यत् अरण्यस्य घनत्वात् भूमेः कठिनत्वाच्च सैनिकाः शनैः शनैः सावधानीपूर्वकं गच्छन्ति, तेनैव कार्यं दीर्घीकृतम्।
तेषाम् आकलनानुसारम् क्षेत्रे चत्वारः पञ्च वा आतंकवादिनः उपस्थिताः।
प्रथमदिने आग्नेययुद्धस्य आरम्भे पश्चात्, पुनर्बलम् प्रेषितम्, सेनया च ड्रोनयानानि, निर्जीवानि शस्त्रयान्त्रयोजनानि (UAVs), हेलिकोप्टराणि च प्रेषितानि।
स्रोताः अवदन् यत् अखल्-अरण्यानि घनानि, दक्षिण-कश्मीरस्य अनेकैः प्रदेशैः सम्बद्धानि च सन्ति, तस्मात् सेनाबलानि बहुभ्यः दिशाभ्यः प्रविश्य आतंकवादिनः परिवेष्ट्य पलायनमार्गान् निवारयन्ति।








