महात्मा गांधीः यः गरीबानां दुःखं दृष्ट्वा सादगीं धारणायाम् आकाशीत्, यथा तत्समानं झारखंडे निर्धन-आदिवासीजनानां दुर्बलतां दूरं कर्तुं जीवनं समर्पयित्वा उदाहरणं प्रस्तुतवान् पद्मश्री अशोक भगतस्य अस्ति। भगत् 32 वर्षाणि पूर्वं प्रतिज्ञां कृतवान् यः पर्यन्तं यावत् आदिवासीजनानां देहं वस्त्रं न भविष्यति, यावत् तान् शिक्षा, स्वास्थ्यं च जीविकां न लभिष्यन्ति, यावत् वनवासीजनाः मुख्यधारायां न संलभिष्यन्ति, तावत् सः वस्त्राणि न धारयिष्यति, केवलं कटिवस्त्र धारणं कर्तुम्।
पद्मश्री-सम्मानितः तथा विकास-भारती-संस्था, बिशुनपुरस्य सचिवः अशोकभगत् सर्वेः बाबा इति नाम्ना स्मर्यन्ते। जनजातीयसमाजस्य समेकितविकासाय प्रतिबद्धः भगत् आदिवासीजनानां मध्ये कार्यं कर्तुं नामेण सह वस्त्राणि अपि परिवर्तितवान्। उत्तरप्रदेशे आजगमढस्य किशुनदासपुरे निवासी अशोक राय यः आरएसएस-वरिष्ठ अधिकारीभ्यां भाऊराव देवरसः राजेंद्रसिंहः उर्फ रज्जू भैया च प्रेरणायाः प्राप्तः झारखंडे गुमलाजिले बिशुनपुरे (तत्कालीन बिहार) त्रयाणि आइआइटी यत् सहकर्मिणः डॉ. महेश शर्मा, रजनीश अरोड़ा, स्व. राकेश पोपली सहितेन कार्यं आरब्धवान्, तदा किञ्चिद् व्यक्तयः परामर्शं दत्तवंतः यः भगतस्य भूमौ कार्यं कर्तुं चेत्, तैः प्रकारेण जीवनं यापयितव्यम्। 1983 तमे वर्षे स्वं नाम परिवर्तितवंतः अशोक राय् इति नाम्ना अशोक भगत् इति नामधारणं कृत्वा अद्य न केवलं बाबा इति प्रसिद्धः अभूत्। तस्य प्रयत्नैः क्षेत्रे स्थितिं पुराणात् परिवर्तितां प्राप्तवती। क्षेत्रे पलायनं न अस्ति। सहस्त्राणि जनाः जीविकां प्राप्तानि। जल-जंगल- भूमिं च रक्षायाः प्रवृत्तं आंदोलनं यः आरब्धवान्, सः अद्य सफलतां प्राप्तमस्ति। सहस्त्रद्वयं महिलाः स्वरोजगारेण संलग्नाः कृताः। उग्रवादप्रभावितप्रदेशे लगभग 2000 बालकेभ्यः विकास-भारती माध्यमेन सञ्चालिते विद्यालये छात्रावासे च शिक्षां प्रदानं कृतं। विकास-भारती-संस्था भगतस्य मार्गदर्शनं कृत्वा स्वास्थ्यं, शिक्षा, कौशलविकासं, कृषिं, बागवानीं, स्वच्छता, पोषणं च संबंधितं परियोजनां झारखंडे कार्यं करणीयं।
राज्ये 150 बालकेषु स्वच्छतायाः, पर्यावरणस्य च जनस्वास्थ्ये च अभियानं यत्र चलति। बोरा बांधस्य प्रयोगं कतिपयेषु राज्येषु अंगीकृतमस्ति। एते अन्ये सफल-प्रयोगे दृष्टुं राज्यकेंद्रेण च सर्वकारकर्मचारिभिः समयसमये अत्र प्रेषितम्। केन्द्रसर्वकारेण कतिपये मन्त्रीः अपि एतेषां कार्याणां समीपतः निरीक्ष्यन। यः कदाचित् उत्तरप्रदेशे अखिल-भारतीय-विद्यार्थी-परिषदे प्रदेश संगठनमन्त्री आसीत् अशोक भगत्, अद्य भारतसर्वकारेण खादी-ग्रामोद्योग-आयोगे, मिडडे-मील, कौशल-विकासः इत्यादीनां कार्यक्रमेभ्यः सदस्याः सन्ति। पक्षे 33 वर्षेभ्यः स्वीकृतानि अद्वितीयानि च आश्चर्यजनानि कार्याणि कृतानि आदिवासीदलितसमाजे परिवर्तनाय। तैः आक्षेपं हर्तुम् यत्नं कृतमस्ति जमींदारीप्रथया आदिवासीजनानां शोषणं, वनसंसाधनं संरक्षणं च कला संस्कृत्याः उन्नति च जनजातीयसमाजेभ्यः सम्बद्धानि अन्यानि ज्वलन्तानि मुद्दानि।
तस्याः विचारधारा च योगदानम्:
सः जनजातीयविकासे अग्रणीकार्यं कृतवान्। सः ग्रामेभ्यः समाजेऽस्ति यः अधस्तात् स्थितः तं जनं सेवितुं चयनं कृतवान् (आदिवासीजनाः, विशेषतः – विशेषतया दुर्बलजनजातिग्रुपः (पीवीटीजी))।
सः “जनैः सह गच्छ, तेषां सह जीवनं यथा” सिद्धान्ते विश्वासं करोति च कार्यं करोति “तेषां आवश्यकतासु च माग्ंस्मिनुसारं कार्यं कर्तुं”। अतः सः 1982 तमेति झारखंडे गुमला जनपदस्य बिशुनपुर ब्लाके चिंगरी ग्रामे स्थायि। ग्रामे मुख्यतया आदिवासीजनाः आसन्, तेषां आवश्यकतानुसारं कार्यं प्रारब्धवन्।
सः ग्रामेभ्यः आदिवासीनां विकसनाय एकीकृतं आदर्शं विकसयामास यत्र स्वास्थ्यं, स्वच्छतां, शिक्षां, कृषि, आयसर्जनं च समाविष्टं अस्ति। वनसंसाधनसंरक्षणं, ग्रामीनप्रौद्योगिकीं, सामाजिकविवेकं च, एकं आदर्शं यः आर्थिकतया व्यवहार्यं, स्थानीयतया स्वीकृतं च पारिस्थितिकरूपेण योज्यं, स्थायित्वपूर्णं च अनुकरणीयं अस्ति। आदर्शस्य आधारः “पूर्णविकसनं” अस्ति, यः जनजनस्य च सहभागितासहितं सम्पूर्णविकसनं साधयति।
राष्ट्रीयस्वयंसेवकसंघस्य (अखिलभारतीयविद्यार्थीपरिषद्) स्वयंसेवकः श्री अशोक भगत् आर.एस.एस. राष्ट्रवादीविचारधारायाः प्रेरितः आसीत्। (राष्ट्रीय स्वयंसेवक संघ) च यूपी प्रदेशे अखिल भारतीय विद्यार्थी परिषदे समिलितं जातम्। सः 1972 तमे वर्षे उत्तर प्रदेशे युवा कार्यकर्त्ता रूपेण सार्वजनिककार्यं प्रारब्धवान् राष्ट्राय प्रयागराजे, लखनऊ, गोरखपुरे च वाराणसीमध्ये युवा आन्दोलनं स्थापयामास।
तस्याः सेवाः युवायाः लाभाय च ग्रामविकासाय समर्पिताः आसन्। अखिलभारतीयविद्यार्थीपरिषदे उत्तरप्रदेशे प्रदेश संगठनमन्त्री रूपेण समिलितः आसीत्। सः स्वर्गीय जयप्रकाशनारायणेन प्रेरितः आसीत् च जे.पी. आन्दोलनमध्ये सक्रियतया भागं कृतवान् (1974-75)। लोकतन्त्राय तस्याः संग्रामे आपातकाले एकं वर्षं कारागृहं प्रवेशितः आसीत्। सः गोरखपुरे ‘श्री अरविंदो नवनिर्माणप्रकल्पे’ संलग्नः आसीत्।
सामाजिकक्षेत्रे पद्मश्रीपुरस्कारः सम्मानितः।








