---Advertisement---

प्रकाशन्यूनं न भवतु

On: Wednesday, August 6, 2025 3:25 AM
---Advertisement---

‘रामराज्य’! एष एकं शब्दं अस्ति, यस्मिन सर्वे परिचिता:। विभिन्ना विचारधाराः च मताः च संबद्धाः विद्वांस् एषं शब्दं विभिन्नेभ्यः प्रकारेण व्याख्यन्ति। कश्चित् मनीते यः रामराज्यं एकं असंभवं धार्मिकं राज्यकल्पनां मात्रं अस्ति। अन्ये तु एषं शब्दं एकां आदर्शराज्यस्य पर्यायं मान्यन्ते च एकां 21वीं शताब्देः सम्भावनां रूपेण परिभाषयन्ति। अद्य वयम् एषं सञ्ज्ञातुम् प्रयासमाणाः स्यामः यत् रामराज्यं किम् अस्ति? तस्य दर्शनं किं अस्ति, तस्य मान्यताः किं अस्ति च तस्य परिणामाः किं सन्ति इति।
‘रामराज्य’ वस्तुतः ‘सुशासन’ इति सर्वोत्तमे परिभाषायाः एकं रूपं अस्ति, तस्मिन कारणे रामराज्यं अवबोधनाय सुशासनं समज्ञातव्यम्। ‘सुशासन’ इति शब्दः अत्यन्तं सारगर्भितः अस्ति, यः सामान्येण ‘शुभशासनं’ अथवा ‘मंगलकारी शासनं’ इति व्यक्तिः कर्तुं शक्यते। संयुक्त राष्ट्रे सुशासनस्य अष्ट विशेषतायाः स्वीकारिता: याः भारतीय प्रशासनं मध्ये सहस्रः वर्षेण स्थिता अस्ति। एषा विशेषतायाः सन्ति: 1. विधिसंविधानं 2. समानता च समावेशनं 3. समामेलनं 4. संवेदनशीलता 5. बहुमतं 6. प्रभावशीलता च दक्षता 7. पारदर्शिता च 8. उत्तरदायित्व। यदा कश्चित् समाजे एते गुणा: चरमावस्थां प्राप्नुवन्ति, तदा सः समाजः, सः शासनव्यवस्था ‘रामराज्यं’ इति उच्यते।
मध्यकालीन भारते सामंतवादस्य पतनं च विदेशी आक्रमणानां सह सनातनसंस्कृतिः, साहित्यं च मान्यताः दूषिता जाता। एषः कालः आसीत्, यः समये करः धर्मेण आधारितः अपि आर्थितः जाता। अत्याचारस्य च कुशासनस्य अत्यन्तं स्तरं प्राप्तं आसीत्, यत्र सामान्यः व्यक्तिः स्वस्य शोषणं स्वस्य नियतिं मानयन् आसीत्। एतेषां भीषणसमयेषु गोस्वामी तुलसीदासः ‘नहि दरिद्रं समं दुखं जगति’ इति अकालं दरिद्रता च महामारीं प्रबलप्रहारं कुर्वन्ति च सर्वप्रथमं राजानां, यानि शासकाणां चेतनां याचन्ति, ‘जासु राज प्रिय प्रजा दुःखारी, सोऽपि नृप अवसी नरक अधिकारी।।’ इति उक्त्वा शासकं प्रतिपादयन्ति यः राज्ये जनता दुःखितं भविष्यति, सः नृपः निश्चितं नरकं प्राप्नोति।

एतस्मिन्समये सुशासनस्य अर्थात् रामराज्यस्य परिणामस्वरूप यः नवीनः, पूर्णः चैतन्यसमाजः निर्माणमण् इति गोस्वामी तुलसीदासः वर्णयन्ति, यः इति उच्यते –

“बयरु न कर काहू सन कोई। रामप्रताप विषमता खोई।

 दैहिकदैविकभौतिकतापा। रामराज्यं न हि काहुहि ब्यापा।

अल्पमृत्युं न हि कवनिउ पीरा। सब सुंदर सब बिरुजसरीरा।

न हि दरिद्रको दुःखी न दीना। न हि को अपि अबुध न लक्षणहीना।।”

अर्थात् रामराज्यस्य प्रतापः एषः अस्ति यः न कश्चित् कस्य शत्रुं कुर्यात्, सर्वे जनाः मिलित्वा विश्रामयन्ति। सामान्यजनमानसः शारीरिकः, मानसिकः च दैविकविकारैः मुक्तः अस्ति। सर्वे स्वस्थाः, रामराज्ये कश्चित् अल्पमृत्युः न भवति। न कश्चित् निर्धनः अस्ति, न कश्चित् दुःखी अस्ति, न कश्चित् अशिक्षितः अस्ति, न कश्चित् अनैतिकलक्षणयुक्तः अस्ति।

एषं विराटदर्शनं यदि वर्तमानसंदर्भे दृष्ट्वा, तर्हि ‘रामराज्यं’ लोकतंत्रस्य परिष्कृतं अवस्था अस्ति, यत्र शासनं अस्ति, सामाजिकसंवादस्तरः एषः यः कदापि युद्धसंघर्षाः न दृश्यन्ते, स्वास्थ्यवयवस्था स्वस्य सर्वोत्तमक्षमतया कार्यं कर्तुं प्रवृत्तमस्ति, सह अत्र जनाः संयमिता: अस्ति यः न कश्चित् असमयेन रोगग्रस्तः भवति, न च कश्चित् असमयेन मृत्युं प्राप्तवान्। रोजगारस्य समुचितसाधनानि उपलब्धानि यत्र कश्चित् निर्धनः न अस्ति, न कश्चित् दुःखी अस्ति, न च कश्चित् दुर्गुणयुक्तः अस्ति।

एवं गोस्वामीजी ‘दोहावली’ मध्ये करव्यवस्थायाः नियमनसंदर्भे यत्र उच्यते कि आदर्शशासकः यथा करं संकलयेत् यः नागरिकेभ्यः प्रतिकूलं न भवेत्, किंतु यदा उक्तं करं शासनविकासकार्याणि कर्तुं प्रवर्तयेत्, तदा चतुर्दिकं समृद्धि: आगच्छति।

‘रामराज्यस्य’ एषां विस्तृतपरिभाषां यदि आजकाले समाजे चरितार्थयेत्, तर्हि न कदा कश्चित् विवादः स्यात्, न च कदा कश्चित् अशांति: भविष्यति। महात्मा गांधी अपि एतस्य रामराज्यस्य प्रबलसमर्थकाः आसन्। इति, युष्माकं निर्णयं कर्तुम् आवश्यं कि रामराज्यं किम् असंभवधार्मिककल्पना अस्ति, या  एकविंशति-शताब्देः समस्तचिंताः, विद्रूपताः च सम्भावनाः मध्ये परिणमयन्ति यः अप्रतिमं यथार्थं अस्ति।

Join WhatsApp

Join Now

Join Telegram

Join Now
---Advertisement---